SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ ६५८ सर्वसंक्षो. उपनिषद्वाक्यमहाकोशः सर्वखल्विसर्वसंक्षोभिण्यादिचतुर्दशारगा | सर्वस्य प्रभुमीशानं सर्वस्य देवताः भावनो.४ शरणं बृहत् श्वेता. ३३१७ सर्वसङ्गनिवृत्तात्मा स मामेति न सर्पस्य प्रणवो पादिमध्यमन्त- संशयः वराहो. २०३६ ___ स्तथैव च मागम. २७ सर्वसन्तोषो विसर्जनम् मं. वा. २५ सर्वस्य प्रभवाप्ययौ (आत्मा) ना. प. ८१७ सर्वसन्धिस्थ उदानः शांडि. २४७ सर्वस्य मेदोमांसक्लेदारकीर्णे सर्वसंसारदुःखानां तृष्णैका शरीरमध्येऽत्यन्तोपहिते दीर्घदुश्खदा । अन्तःपुरस्थमपि चित्रभित्तिप्रतीकाशे गान्धर्व. या योजयत्यतिसङ्कट महो. ३३२५ नगरोपमे कदलीगर्भवन्निस्सारे सर्वसंसारेषु विरक्तो ब्रह्मचारी गृही जलबुद्धवचञ्चले निस्सृतं वानप्रस्थो वा...तदु तथा आत्मानं...पश्यन्ति विद्वांसः सुबालो. ८०१ न कुर्यात् सर्वस्य वशी सर्वस्येशानः सर्वस्यासर्वसंहारसमर्थः परिभवासहः धिपतिः स न साधुना कर्मणा प्रभुयातः...निरस्ताविद्या भूयानो एवासाधुना बृह. ४।४।२२ तमोमोहोऽहमेवेति नृसिंहो. २८ सर्वस्य वशी सर्वस्येशानः सर्वसाक्षिणमात्मानं वर्णाश्रमवि सर्वमभिक्षिपन् पार्षे. ९२ वर्जितम् । ब्रह्मरूपतया सर्वस्यात्मनः परायणं यमात्थ बृह. ३।९।१० पश्यन्ब्रह्मैव भवति स्वयम् वराहो. २०१३ सर्वस्यात्मा भवति य एवं वेद । सुबालो. ९।१४ सर्वसारं निरालम्ब रहस्य सर्वस्याऽऽत्मा सर्वभुक् मैत्रा. ७१ वजसूचिकम् मुक्तिको. १२३३ सर्वस्याभिमतं वक्ता चोदितः सर्वसिद्धिप्रदा देव्यो बहिर्दशारगा पेशलोक्तिमान् । आशयज्ञश्च देवताः भावनो.४ भूतानां संसारे नावसीदति महो. ६१६५ सर्वसौख्यरुपाध्यमानो न च सर्व सर्वस्येशानः सर्वस्याऽऽन्तरान्तरः मैत्रा. १ सौख्यान्युपास्यति सुबालो. ५।१५ सर्वस्यैतस्याता भवति बृह. १२२५ सर्वसौभाग्यवं नृणां सर्वकर्मफल । सर्वस्यैतस्यैव कालस्य विभागविशेषाः प्रदम् । ...मष्टाक्षरसमायुक्त प्रकाशरूपाः कालरूपा भवन्ति सीतो. ७ मष्ठपत्रान्तरस्थितम् पश्चन.९ कर्माखिलं पार्थ भ. गी. ४.३३ ( वता) सर्वस्मादन्यो विलक्षण सर्व कार्णायसं शातं तदभिन्नं श्चक्षुषः साक्षी नृसिंहो. २२ स्वभावतः पथन.३१ सर्वस्मादपतिरिक्तोऽहं वालाप्राद सर्व कारणवहुःखमस्वं चानित्यप्यहं तनुः । इति यः संविदो मेव च । न चात्मकृतसद्धि ब्रह्मन् द्वितीयाऽहंकृतिः शुभा महो. ५।९० । तत्र चोत्पद्यते स्वता पायुर्वे. २४ सर्वस्य पाहं हदि सन्निविष्टः भ.गी. १५५ सबै किश्चिदिदं दृश्यं दृश्यते सर्वस्य धातारमचिन्त्यरूपम् भ.गी. ८९ य-(चि) जगद्गतम् । चिनिसर्वस्य धातारमचिन्त्यरूपमादित्य. रुपन्दांशमात्रं तला(न्यदस्तीतिवर्णपरंज्योतिस्तमस उपरि भावयन )न्यत्किश्चन शाश्वतम् विभाति त्रि.म.ना. ४३ [महो. ४.१०+ म. पू. ११४७ सर्वस्य धातारमचिन्त्यशक्ति सर्वं खल्विदं ब्रह्म त्रि.म.ना. १३ सर्वागमान्तार्थविशेषवेद्यन् ना. प. ९।१६ [निरालं. ११+ गान्धों .६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy