SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ सर्वखवि. उपनिषद्वाक्यमहाकोशः सर्व भूत - --- - -- सर्व खल्विदं ब्रह्म तज्जलानिति सर्व पश्चात्मकं विद्यात्पश्चब्रह्मात्मशान्त उपासीत छांदो. ३१४।१ तत्त्वतः सर्व च ग्खल्विदं ब्रह्म नित्यचिद्धन (अतः) सर्व परित्यज्य तत्प्रसक्तं मक्षतम् महो. ४|११९ मनोदण्डं करपात्रं दिगम्बरं सर्व वन परं शून्यं न परं दृष्ट्रा परिवद्भिक्षुः ना. प.५।११ नापरात्परम् । अचिंत्यमप्रबुद्धं सर्व पश्यति सर्वः पश्यति प्रो. ४५ चन सत्यं न परं विदुः ते. बि. १११ सर्व पाप्मानं तपति बृह. ४।४।२३ सर्व च मयि पश्यति भ.गी. ६३० सर्व पाप्मान तरति बृह. ४।४।२३ सर्व च मे भूयात् चित्त्यु. ७४ सर्व पाहि शतक्रतो स्वाहा महाना. ७४ सर्व च सद्रूपमसत्यनाशात् वराहो. ३४ सवे पुनातु मामापोऽसतां च सर्व चाम्यहमेवेति निश्चयो प्रतिग्रहर स्वाहा महाना. १९६२ यो महामते । तमादाय सर्वे पूर्वपक्षापरपक्षाभ्यामभिपन्नम् बृह. ३२११५ विषादाय न भूयो जायते मतिः महो. ६६० सर्व प्रतिष्ठितं तस्मिन् सर्वगं सर्व चिन्मात्रमद्वयम् ते. बि. ६:३९ विश्वतोमुखम् । तस्य मध्यसर्व चिन्मात्रमेव हि [ते.बि.२।२५, २७-२९ गताः सूर्यसोमाग्निपरमेश्वराः यो. शि. ६।१० सर्व चेदं क्षयिष्णु पश्यामः मैत्रा. ११५ सर्व प्रकृतिजैर्गुणैः भ. गी. १५ सर्व चोदरपोषणस्य नटनं न सर्व प्रशान्तमजमेकमनादिमध्यमा. श्रेयसः कारणम् अमन. १६६ भास्वरं स्वदनमात्रमचैत्यचिह्नम् । सर्व जगदानुष्टुभ एवोत्पन्नमनुष्टु. सर्व प्रशान्तमिति शब्दप्रतिष्ठितं प्रतितिष्ठति यश्चैवं वेद भव्यक्तो. ६ मयी च दृष्टि धार्थमेव हि सर्व जगदिदं त्वत्तस्तिष्ठति गणप. ५ मुधैव तदोमितीदम् महो. ४९ सर्व जगदिदं त्वत्तो जायते गणप. ५ । सर्व प्रोक्तं त्रिविधं ब्रह्ममेतत् श्वेताश्व. १२१२ सर्व जगदिदं त्वयि प्रत्येति गणप.५ सर्व ब्रह्ममयंप्रोकं सर्व ब्रह्ममर्यजगत् ते. वि. ६३८ सर्व जगदिदं त्वयि लयमेष्यति गणप. ५ सर्व ब्रोति यस्यान्तर्भावना सा सर्व जगद्वितं वा एतदक्षर प्राजापत्यम् हि मुक्तिदा । मेवदृष्टिरवियेयं अ. शिरः. २३ सर्वथा दां विसर्जयेत् महो. ५।११३ सी जनयति प्राणश्चेतोऽशून्पुरुषः सर्व ब्रह्मेति वै ज्ञानादिन्द्रियग्रामपृथक् भागम.६ सबै जहाति सर्वः शुष्यति छांदो. ६।१२२ संयमः । यमोऽयमिति सम्प्रोको. ते.किं. १६१७ सर्व ज्ञानप्लवेनेव म.गी.४॥३६ ऽभ्यसनीयो मुहुर्मुहुः सर्व बदन गत्वा विन्दतेऽत्र छांदो. ८२ ख | सर्व ब्रह्मेति सङ्कल्पात्सुहढासर्व सदमिसमेति छांदो. ४।११४ न्मुच्यते मनः महो. ४१२४ सर्व त परादायोऽन्यत्रात्मनः सर्व ब्राव केवलम् ते. बि. ६४ सर्व वेद बह. ४.५७ [+६६५+६।१०५,६+ यो. शि. ४१८ सर्व परादायोऽन्यत्रात्मनो सर्व प्रसव सततं सर्व प्राव केवलम् ते. बि. ६६५ प्रय वेद बृह. २।४॥६ सर्व ब्रह्मोपनिषदं माहं ब्रमनिराकुयों केनो. शां. पा. गई देवी मनवे विश्वमेतत् गुनका. ५४ भूतमयं चेति त्यक्त्वा सर्व नश्वरमेव तत् महो. ३३५३ नास्तीति भावयेत् अमन. १११७ सर्व नारायण एव भवतीति विज्ञायते ना. उ. वा.३१ सर्व भूतं भव्यं जायमानं च गणेशो. ३२१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy