SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ सर्वलोका सर्वलोकानां सुष्टिस्थित्यन्तकृत्रि भुरीशः कथं जीवश्वमगमदिति सर्वलोकेषु विहरन्नणिमादिगुणावितः । कदाचित्वेच्छया देवो भूवा स्वर्गे महीयते सर्ववर्णे महादेवि सन्ध्याविधे सरस्वति सर्ववर्णेषु धारणं कैलाससिद्धिर्भवति सर्ववस्तुभ्युदासीनभाव ( मासनमुध्यते ) मासनमुत्तमम् [ भि. प्रा. २/२९+ सर्ववपरित्यागे शेष आत्मेति मध्यसे सर्वदा सर्वचिन्ताबधिर्गुरुः सर्ववयवस्तु प्रणवामकम् सर्वदा प्रणयः सर्वदोषहा सर्वविमहरो मन्त्रः प्रणवः सर्वदोषहा स्वरूप गोपमिवा.. प्रणवात्मक० स्वेन देवस्यागं करोति यः सोडवत: विषय प्रत्याहारः सर्वासमोर सर्वदा सुखभोम्यहम् उपनिषद्वाक्यमहाकोशः पैङ्गलो. २११ १ यो. द. ६४ विज्ञापविषसःसरण: (आत्मा) बाषे. ९/२ सर्वविद्यपाण्डित्यप्रपा भस्मीकृत्य Jain Education International १ यो. त. १०९ महाना. १९१६ लिङ्गोप. २ २ अवधू. २ प. पू. ११४५ ते. बिं. ११९ अ. शिखो. १ बराहो. १/७१ तुरीया. ३ शांडि. ११८/१ मैत्रे. ३१५ सर्ववेदवेदाम्लामा नारायण परब्रह्मयेनापर्यम् सर्वे वापस सर्वदा समस्य मिश्रीयते सर्ववेद्यः सर्वः सर्वसिद्धिदः सर्वेश्वरः सोऽह सर्वव्यापिनमारमान धीरे सर्पिरिवार्चितम् [ ११६+ मझो. २३ सर्वव्यापिनमोहार मरना पीरो न शोचति ८५ ना.पू.वा. ५/११ महाना. १८/१ ना.उ. वा. १९ ना. प. ९/२२ आगम. २८ पुनात्यशुद्धान्यपूतानि सर्वशक्त देशस्य विलासो हि मनो भवेत् । संयमासंयमाभ्यां च संसार: शान्तिमन्वगात् [ उपास्य इति च ] सर्वशरीरस्थचैतन्यब्रह्मप्रायको गुरुरुपास्यः सर्वशरीरिणां जीवस्यैकरूपत्वात् । तम्मान्न जीवो ब्राह्मणः सर्वशरीरेषु चैतन्यैकतानताध्यानम् सर्वशः पृथिवीपते i 1 सर्वसङ्क सर्वव्यापी स भगवांस्तस्मात् सर्वगतः शिवः सर्वव्यापी सर्वभूतानां हृदये मत्रिविष्टः मायावी मायया क्रीडति सर्वव्यापी सर्वभूतान्तरात्मा [ ता. ६।११+ सर्वव्यापी सोचिन्यो निर्वर्ण्यश्व 1 सर्वशून्यस्वरूपोऽहं सकलागगगोचरः सर्व श्रुत्युत्तम मृग्यः सकलोपनिषन्मयः सर्वसङ्कल्परहितःसर्वनादमयः शिवः सर्वसङ्कल्परहिता सर्वसंज्ञाविवर्जिता । सैषा चिदविनाशात्मा स्वात्मेत्यादिकृताभिधा सर्वसङ्कल्पशून्यत्वात्सर्वकार्यवि वर्जनात् । केवलं ब्रह्ममात्रत्वान्नात्यनात्मेति निश्चिनु सर्वसङ्कल्पसन्यासश्वेवसा यत्परिग्रहः सर्वसङ्कल्पसन्यासी सर्वसङ्कल्प संशान्तं प्रशान्त घनवासनम्। न किविनावनाकारं यत्तद्ब्रह्म परं विदुः सर्वसङ्कल्पहीनात्मा चिन्मात्रीSस्मीति सर्वदा सर्वसङ्कल्पहीनात्मा वैदेही मुक्त एव सः । निष्कलात्मानिर्म लात्मा बुद्धात्मा पुरुषात्मकः For Private & Personal Use Only ६५७ श्वेताश्व. ३।११ शांडि. ३१/३ गोपालो. ३|१९ १ आत्मो. ३ महो. ४८७ निरा. उ. २३ व. सु. ३ मं. बा. १ / १ भ.गी. १।१८ ते. बिं. ३।४० ना. प. ८/६ ते. बिं. ५/२ महो० ५/१०० ते. बिं. ५।१६ महो. २१९ भ. गी. ६।४ म.पू. ५४८ ते. बिं. ४।४४ ते.बि. ४।६८ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy