SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ स यावदा उपनिषद्वाक्यमहाकोशः स यो ह स्तृप्यति स यावदादित्य उत्तरत उदेता स योऽन्नं ब्रह्ममुपास्तेऽनवतो लैस दक्षिणतोऽस्तमेता छांदो. ३।१०।४ | लोका-पानवतोऽभिसिद्धयति छांदो. ७।९।२ स यावदादित्यः पश्चादुदेता स योऽन्यमात्मनः प्रियं वाणं पुरस्तादस्तमेता छांदो. ३।९।४ ब्रूयाप्रिय रोत्स्यतीश्वरः वृह. ११४८ स यावदादित्यः पुरस्तादुदेता स योऽपो ब्रह्मेत्युपास्ते आप्नोति । __ पश्चादस्तमेता [छांदो. २६४+७४ सर्वान्कामा स्तृप्तिमान्भवति छांदो. ७।१०।२ स यावदादित्यो दक्षिणत उदेनो. स यो बलं ब्रहोत्युपास्ते यावद्वलम्य त्तरतोऽस्तमेता छांदो. ३.८४ गतं तत्रास्य यथाकामचारो भवति छांदो. ७८२ स यावदिदं प्राणि तावद्ध जयति बृह. ५/१४:३ स यो मायुस्मृतमित्युपास्ते । स यावदेषु त्रिपुलोकेपु तावद्ध जयति बृह. ५।१४।१ ___ सर्वमायुरस्मिल्लोक एत्याप्नोति को. त. ३२ स यावद्ध वा इन्द्र एतमात्मानं न । स यो मनुष्याणार राद्धः समद्धो विजज्ञेतावदेनमसुरा अभिवभूवः को. त. ४.२० भवत्यन्येषामधिपति: । बृह. ४॥३॥३३ सयावन्मनसोगतंतत्रास्य..(मा.पा.) छां. . ७।३।२ स या मना ब्रह्मेत्युपास्ते याव न्मनसो गतं तत्रास्य यथास यावान् ह वै वाजपेयेन कामचारो भवति यजमानस्य लोको भवति छांदो. ७।३२ स यो मां विजानीयानास्य केन च तावानस्य लोको भवति बृह. ६।४।३ कर्मणा लोको मीयते कौ. त. ३११ स यां प्रथमामाहुतिं जुहुयात्तां स यो वाचं ब्रह्मेत्युपास्ते याव. जुहुयात्प्राणाय स्वाहेति प्राण. द्वाचो गतं तत्रास्य यथाछांदो. ५.१९।१ कामचारो भवति भ.गी. ४१८ स युक्तः कृत्स्नकर्मकृत् छांदो. ७।२।२ स यो विज्ञानं ब्रह्मेत्युपास्ते विज्ञानस युक्तः स सुखी नरः भ.गी. ५।२३ वतो वै स लोकाज्ञानवतोस येन यज्ञक्रतुना याजयेत्सोऽरण्यं ऽभिसिद्धधति छांदो. ७१७२ परेत्य शुचौ देशे स्वाध्यायमेवैन स यो ह वै तदच्छाधमशारीरम सहवै. २१ मधीयन्नासीत लोहितं शुभ्रमक्षरं वेदयते यस्तु स योगी परमो मतः भ. गी. ६.३३ स योगी ब्रह्मनिर्वाणं भ. गी. ५।२४ ___ सोम्य समवज्ञः सर्वो भवति प्रश्नो. ४।१० स योगी मयि वर्तते भ.गी. ६।३१ स यो ह वैद्भगवन्मनुभ्येषु स योत एकैकमुपास्ते न स वेद बृह. ११४१७ । प्राणानगोङ्कारमभिध्यायीत प्रश्नो. ५।९ स योऽतोऽशुतोऽगतोऽमतोऽनतो स योऽस्य प्राइसुधिः स प्राणस्त. ऽदृष्टोऽविज्ञातोऽनादिष्टः श्रोता चक्षुः मादित्यस्तत्तेजोऽन्नाद्यमन्ता द्रष्टा देष्टा घोष्टा विज्ञाता सियपासीत छादो. ३।१३।१ प्रज्ञाता सर्वेषां भूतानामन्तर. स यो हद पाहावेद वियति मुण्ड. ३।२।९ पुरुषः सम मात्मेति विद्यात ३ ऐत. २।४।८ स्यो ह वै मनुष्याणा रादा, स यो ध्यानं ब्रह्मेत्युपास्ते याव समृद्धो भवति.---- ( मा. पा.) बृह. ४॥३॥३३ द्धयानस्य गतं तत्रास्य यथा सयो ह वै तत्परमं ब्रह्म यो वेद कामचारो भवति छांदो. ७६२ वैमुनिः रुद्रह. ५२ स यो नाम ब्रह्मेत्युपास्ते याव स यो ह वै सावित्रस्याष्टाक्षरं नाम्नो गतं तत्रास्य यथा पदं श्रियाभिषिक्तंतत्साम्नोऽदं कामचारो भवति छांदो. ७१५ । वेद श्रिया हैवाभिषिच्यते नृ. पू. ११३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy