SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ ६५० स यो हैत. उपनिषद्वाक्यमहाकोशः सर्गादिकाले ३ ऐत. २।६।१ भ.गी. १०१२४ महाना. १४.५ जा. द. ४।१४ जा. द. ४२१ यो. शि. ५।२३ सि. शि. २५ गायत्रीर.१ स यो हैतमेवमुपास्त एतेषां | स यो हैतौ णकारषकारावनुसंहितसर्वेषामात्मा भवति कौ.स.४।१६।१७ मृचो वेद सबलां सप्राणां स यो हैतमेवमुपास्ते जिष्णुर्ह संहितां वेदायुष्यमिति विद्यात् वाऽपराजिष्णुरन्यतस्तज्यायान् सरसामस्मि सागरः , सरसार सपिष्टान् गन्धार मम को. त. ४७ भवति - चित्ते रमन्तु स्वाहा स यो हैतमेवमुपास्तेऽतिष्ठाः । सरस्वती कुहूश्चैव सुषुम्नापार्श्वयोः सर्वेषां भूतानां मूर्धा भवति को. त. ४२ स्थिते । गान्धारा हस्तिजिह्वा स यो हैतमेवमुपास्ते तेजस च इडायाः पृष्ठपार्श्वयोः आत्मा भवति को. त. ४।४ सरस्वती तथा चोर्ध्वगता जिह्वा पयोहतमेवमुपास्तेनाम्नमात्माभवति को. त. ४९ तथा मुने । हस्तिजिह्वा तथा स यो हैतमेवमुपास्तेऽन्नस्यात्माभवति को. त. ४३ सव्यपादाङ्गुष्ठान्तमिष्यते स यो हैतमेवमुपास्ते पूर्यते प्रजया सरस्वती तु या नाडी सा जिलान्तं पशुभिनों एव स्वयं नास्य प्रजा प्रसर्पति पुरा कालात्प्रवर्तते कौ. स. ४६ सरस्वती रत्नरूपं च दुर्गा हैमं स यो हैतमेवमुपास्ते प्रतिरूपो लिङ्गं पूजयामास भक्त्या हैवास्य प्रजायामाजायते सरस्वत्याः सर्वे वेदा अभवन नाप्रतिरूपः ४।१० सराणां सप्तकं वापि बिभृयात स यो हैतमेवमुपास्ते प्रजायते कण्ठदेशतः । मुकुटे कुण्डले प्रजया पशुभिः ४।१४ चैव कर्णिकाहारकेऽपि वा स यो हैतमेवमुपास्ते विन्दते स रात्रिभिरेवा च पूर्यते अप द्वितीयाहितीयवान्भवति ४।११ च क्षीयते स यो हैतमेवमुपास्ते विषासहिर्वा स राम इति लोकेषु विद्वद्भिः ___ एष भवति प्रकटीकृतः स यो हैतमेवमुपास्ते सर्व हास्मा स रावण इति ख्यातो यदा इदं श्रेष्ठयाय यम्यते । को. त. ४।१५ गवाध रावणः स यो हैतमेवमुपास्ते नो एव स्वयं स-रि-ग-म-प-ध-नि-स-संज्ञेनास्य प्रजा पुरा कालात्सम्मोह वैराग्यबोधकरैः...परमहंसामेति ( कालात्प्रमीयते) को.त.४।१२,१३ अमेणास्खलितस्वस्वरूपध्यानेन स यो हैतं महद्यक्षं प्रथम वेद देहत्यागंकरोति समुक्तोभवति सरूपोऽसौ मनोनाशो जीव. सत्यं ब्रह्मेति वृह. ५।४।१ न्मुक्तस्य विद्यते स यो हैतानन्तवत उपास्तेऽन्त स रौद्रर सामाभिगायति वन्तर स लोकं जयति बृह. १।५।१३ सर्गाणामादिरन्तश्च (मथ) स यो हैताननन्तानु सर्गादिकाले भगवान् विरिश्चिपास्तेऽनन्तर स लोकं जयति बृह. १।५।१३ रुपास्यैनं सर्गसामर्थ्यमाप्य । स यो हैतामवरपर संहिता वेद ३ ऐत. ११६३ तुतोष चित्ते वाञ्छितार्थाश्च म यो हैतां देवीं वीणां वेद श्रुत लब्ध्वा धन्यः सोपास्योपासको वदनो भवति ३ ऐत. २।५।३ भवति धाता रु.जा. १८ बृह. ११५।१४ १. ४८ रा.पू. ता. २२ रा.प.ता. ४॥१८ ना. पं. २१ म.पू. ४११८ छांदो. २०२४७ भ. गी. १०३२ द. मू. २२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy