SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ ૬૪૮ सदैत स यदेतत्सर्वमपेक्षते तदैतत्सर्वमस्मिन्प्रविशति नृसिंहो. ७/६ स यत्क्रमिष्यन् भवति, नैनं घोष शृणोति [ बृह. ५/९/१ + मैत्रा. २२८ स यद्वैनचक्षुषाऽग्रहिष्यद्दृष्ट्वा २ ऐस. ३१५ २ ऐत. ३1९ २ ऐत. ३।६ २ ऐत. ३।७ वनमन्त्र स यद्वैनच्छिनाप्रष्यद्विसृज्य हैवान्नमत्रप्स्यत् स यच्छ्रोत्रेणायच्छ्रुत्वा हैवान्नमत्रप्स्यत् स यद्वैनत्वचाऽमष्यत्स्पृष्ट्रा वास्त स यद्वैनत्प्राणेनाप्रहष्यदभिप्राण्य हैवान्नमत्रस्यत् स येद्वैनद्वाचाऽमध्य दभिव्याहृत्य हैवान्नमत्रप्स्यत् स यद्वैनन्मनसाऽप्रहष्यद्धधात्वा हैवान्नमत्रप्स्यत् स यद्यगदः स्यात् पुत्रस्यैश्वर्ये पिता वसेत् स यद्यदेवासृजत तत्तदत्तुमधियत स यद्यनुरुद्धयते तद्भवति स यद्यनेन किचिदक्ष्णया कृतं भवति तस्मादेन सर्वस्मात्पुत्रो मुध्यति कमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्यामभिसम्पद्यते स यद्येतेषां (स्व) किश्चित् पश्येत्, उपोष्य पायसं स्थालीपाकं श्रपयित्वा रात्रि सूक्तेन प्रत्यृचं हुत्वाऽन्येनान्नेन ब्राह्मणान्भोजयित्वा चरुं स्वयं प्रानीयात् स यश्चन्द्रमसो देवानां भूर्भुव:स्वरादीनां सर्वेषां लोकानां च स यश्च सङ्क्रामत्येक पश्चाशत् स यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्य एकमेतदिति Jain Education International उपनिषद्वाक्यमहाकोशः २ ऐत. ३।४ २ ऐत. ३ | ३ २ ऐत. ३।८ कौ. त. २/१५ बृद्द. १/२/५ निरुक्तो. १ बृह. ११५/१७ प्रश्नो. ५/३ ३ ऐत. २४/७ भस्मजा. २२५ तैत्ति. २।१० ३ऐत. २३२ स यावद स यश्चायं पुरुषे । यश्चासावादित्ये स एकः [ तैत्ति. स यश्चित्तं ब्रह्मेत्युपास्ते चित्तान्वै स लोकान्धुवान्धवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिद्ध्यति स यस्तान् पुरुषान्निरूह्य प्रत्यूहा ( मा. पा. ) से यस्तान्पुरुषान्निरूह्य प्रत्युद्दा त्यक्रामत् यस्तं न विद्यात्कथं कुर्यादथ विद्वान्कुर्यात् स यः सङ्कल्पं ब्रह्मेत्युपास्ते कुप्तान्वै स लोकान्वान्वः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसियति स यः स पाप्मा स यः स्मरं ब्रह्मेत्युपास्ते यावत् स्मरस्य गतं तत्रास्य यथाकामचारो भवति स यः कामयेत महत्प्राप्नुयामित्युदगयन आपूर्यमाणपक्षस्य पुण्याहे... पु५ सा नक्षत्रेण मन्थर सन्नीय जुहोति सयः कामयते महत्प्राप्नुयां (मा.पा.) स याति परमां गतिम् स यामिच्छेत्कामयेत मेति... स यामेवामु ५ सावित्रीमन्वाहैषैव स यस्मा बन्वाहवस्य प्राणा५. स्त्रायते स यावतीयं त्रयी विद्या ताबद्ध जयति स यावत्येन्मनस्तावदादित्यं गच्छति स यावदप्येतेषामेकैकं न प्राप्नोत्यकृत्स्न एव तावन्मन्यते स यावदस्माच्छरीरादनुत्कान्तो भवति तावज्जानाति For Private & Personal Use Only २१८+३|१०|४ छांदो. ७/५/३ बृह. ३१९/२६ वृद. ३१९/२६ छांदो. २१२४/२ छांदो. ७१४/३ बृ६. ११३/२ छांदो. ७/१३२ बृह. ६|३|१ बृह. ६/३/१ भ.गी. ८।१३ बृह. ६|४|९ बृह. ५/१४|४ बृद्द. ५/१४/५ छांदो. ८२६६५ बृह. १।४।१७ छांदो. ८२६४ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy