SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ ६४५ स य पत. उपनिषद्वाक्यमहाकोशः सय एवं स य एतमेवं वायु दिशां वत्सं वेद छांदो. ३।११।२ स य एवमेतद्वामदेव्यं मिथुने प्रोतं स य एतमेवं विद्वानादित्यं वेद मिथुनीभवति छांदो. २।१३।२ ब्रह्मेत्युपास्तेऽभ्याशो ह यदेन ५ स य एवमेतद्वैराजमृतुषु प्रोतं वेद साधवो घोषा आ च गच्छेयुरुप विराजति प्रजया पशुभिब्रह्मच निम्रेडेरन् छांदो. ३११९।४ वर्चसेन सर्वमायुरेति छांदो. २।१६।२ स य एतमेवं विद्वानुपास्तेऽपहते स य एवमेतद्वैरूपं पर्जन्ये प्रोतं पापकृत्यां लोकी भवति, सर्व वेद विरूपा५श्व सुरूपार श्व मायुरेति [ छांदो. ४।११।२+ १२।२+१३।२ पशूनवरुन्धे छांदो. २।१५।२ स य एतमेवं विद्वानुपास्ते छांदो. १।९।४ स य एवमेतमक्षरसम्मान चक्षुर्मयं स य एतमेवंविद्वांश्चतुष्कलं पाद श्रोत्रमयं छन्दोमयं मनोमयं ब्रह्मणोऽनन्तवानित्युपास्ते वाङ्यमात्मानं वेद अक्षराणां ऽनन्तवानस्मिल्लोके भवति छांदो. ४६४ सायुज्यं सरूपता सलोकतामभुते ३ ऐत. २।२।३ स य एतमेवं विद्वाश्चतुष्कलं पादं स य एवमेतमहः सम्मानं चक्षुर्मयं ब्रह्मण आयतनवानित्युपास्ते ...आत्मानं वेद अह्रा सायुज्यं आयतनवानस्मिल्लोके भवति छांदो. ४।८।४ सरूपता सलोकताम श्रुते ३ ऐत. शश३ सय एतमेवं विद्वांश्चतुष्कलं पादं स य एवमेतमिन्द्रं भूतानामिन्द्रं - ब्रह्मणः प्रकाशवानित्युपास्ते वेद विस्रसाहेवास्माल्लोकात् प्रकाशवानस्मिल्लोके भवति छांदो.४।५।३ प्रेतीति ह स्माह महिदास स य एतां संहितां वेद सन्धीयते ऐतरेयः १ ऐत. ३७११ प्रजया पशुभिर्यशसा ब्रह्म स य एवमेतमुपास्ते रोचिष्णुई वर्चसेन स्वर्गेण लोकेन सर्वमा भवति बृह. २।१।९ युरेति [३ ऐत. १२५।४+ ११६२+११६६४ स य एवमेता रेवत्यः पशुषु प्रोता स य एनं प्राणं वंशमुपवदेत ३ ऐत. ११४१ वेद पशुमान्भवति छांदो. २११८२ स य एवमिमा महिम्न एवास्य स य एवमेत संवत्सरं समानं पश्यन्नुपास्ते महिम्न एवानोति चक्षुर्मयं श्रोत्रमयं छन्दोमयं सर्वमायुरेति वसीयान्भवति आ. ८२ मनोमयं वाक्यमामानं परस्मै स य एवमेतत्साम सर्वस्मिन्त्रोत शंसति ३ ऐत. २।३२ __ वेद सर्व ५ ह भवति छांदो. २।२१।२ स य एवमेतां संहितां वेद सन्धीयते स य एवमेतद्ब्रहदादित्ये प्रोतं प्रजया पशुभिर्यशसा... ३ ऐत. १।१।३ __ वेद तेजस्व्यन्नादो भवति छांदो. २।१४।२ [१।२।३+१।५।१,२+ श६७ स य एवमेतद्यज्ञायज्ञीयमङ्गेषु स य एवमेताः शक्कों लोकेषु प्रोतं वेदाङ्गी भवति छांदो. २।१९।२ प्रोता वेद लोकी भवति छांदो. २।१७१२ स य एवमेतद्रथन्तरमन्नौ प्रोतं सच एवमेनमुपास्तेऽतीव सर्वा वेद ब्रह्मवर्चस्न्यन्नादो भवति छांदो. २।१२।२ भूनानि तिष्ठति, सर्वमायुरेति आर्षे. ६२ स य एवमेतद्राजनं देवतासु प्रोतं स य एवं वित् अस्माल्लोकात्प्रेत्य वेतासामेव देवतानार एतमन्नमयमात्मानमुपसङ्कामति सलोकवा र साष्टिनार [तैत्ति . २।८।१+ ३३१०१५ सायुज्यं गच्छति छांदो. २।२०१२ सय एवंविद्वानेते आत्मान स्पृणते तैत्ति. २१९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy