SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ सय पवा. उपनिषद्वाक्यमहाकोशः स थधा ६४५ स य एवायं देहिक आत्मा ३ऐत. २।३१ स यत्र मनराक य: वा स य एषोऽणिमा छांदो. ६८७+ १/४+१०१३ वाक्तन्मनस्ते २ योनिरहेकं स य एषोऽन्तर्हृदय आकाश: तैत्ति. १।६।१ । मिथुनम् सावित्र्यु. स यजुभिर्यजुर्वेदो विष्णुरुद्रास्त्रिष्टु । स यत्र वरुणस्तदापो यत्र वा __दक्षिणाग्निः [ नृ. पू. २१+ नृसिंहो. ३१२ आपस्तदरुणस्ते द्वे योनि - स्तदेकं मिथुनम् स यजुषां मण्डलं, स यजुषां लोक: महाना. १०१ साविश्यु. २ । स यत्र वायुस्तदाकाशो यत्र वा स यज्जुहोति यद्यजते तेन आकाशस्तद्वायुस्ते द्वे योनिदेवानां लोकः बृह. ११४१६ स्तदेकं मिथुनम् सावित्र्यु. ३ स यज्ञा, स मे ददातु प्रजा स यत्र स्तनयित्नुस्तद्विद्युत् , यत्र पशून् पुष्टिं यशः चित्त्यु. ७१ वा विद्युत्तत्र स्तनयित्नुस्ते द्वे स यत्करणीयं मन्येत तत्कुर्वीत ३ ऐत. २।४।४ योनिस्तदेकं मिथुनम् सावित्र्यु. ५ स यत्कुमारं जन्मनोऽग्रेऽधि. स यत्राग्निस्तत्पृथिवी, यत्र वै पृथिवी भावयत्यात्मानमेव तद्भावयति २ ऐत. ४३ तत्राग्निस्ते द्वे योनिस्तदेकमिथुनम् सावित्र्यु. ? स यत्तत्र किश्चित्पश्यत्यनन्वागत. स यत्रादित्यस्तदद्यौर्यत्र वा स्तेन भवत्यसङ्गो ह्ययं पुरुषः बृह. ४।३।१५ द्योत्तदादित्यस्ते द्वे योनिस यत्पूर्वोऽस्मात्सर्वस्मात् सर्वान् स्तदेकं मिथुनम् सावित्र्यु. ६ पाप्मन औषत्तस्मात्पुरुषः बृह. ११४१ स यत्रायमणिमानं न्येति जरया स यत्प्रमाणं कुरुते भ. गी. ३२२१ वोपतपता वाऽणिमानं निगच्छति बृह. ४।३।३६ स यत्प्राणो गृत्सोऽपानमस्तस्मा स यत्रायमात्माऽबल्यं न्येत्य गृत्समदः १ ऐत. २।११३ सम्मोहमिव म्येत्यथैनमेते स यत्र चन्द्रस्तनक्षत्राणि यत्र वा प्राणा अभिसमायन्ति बृह. ४।४।१ नक्षत्राणि स चन्द्रमास्ते द्वे स यत्रतत्स्वप्नायाचरति ते हास्य लोकाः योनिस्तदेके मिथुनम् सावित्र्यु. ७ बृह. २।१।१८ स यत्रैष चाक्षुषः पुरुषः पराङ् स यत्र पुरुषस्तत्त्री यत्र वा स्त्री पर्यावर्ततेऽथारूपज्ञो भवति। बृह. ४।४।१ स पुरुषस्ते द्वे योनिस्तदेकं स यत्रोपाकृते प्रातरनुवाके पुरा मिथुनम् सावित्र्यु. ९ परिधानीयाया ब्रह्मा व्यव. स यत्र प्रस्तुयात्तदेतानि जपेदसतो । वदति छांदो. ४।१६।२ मा सद्गमय तमसो मा ज्योति. स यत्सर्वमोङ्कर्याद्रिच्यादात्मानं र्गमय मृत्योर्मामृतम् बृह. ११३।२८ सकामेभ्य १ ऐत. ३६६ स यत्र प्रस्वपिति, अस्य लोकस्य स यत्सव नेति बयात् , पापिकासर्वावतो मात्रामुपादाय स्वयं ऽस्य कीर्ति येत १ऐत. ३१६६ विहत्य स्वयं निर्माय स्वेन भासा स यथाकामो भवति तत्क्रतुर्भवति, स्वेन ज्योतिषा प्रस्वपित्यत्रायं यत्क्रतुर्भवति तत्कर्म कुरुते, पुरुषः स्वयज्योतिर्भवति - बृह. ४।३।९ यत्कर्म कुरुते तदभिसम्पद्यते बृह. ४।४।५ स यत्र यज्ञस्तत्र छन्दांसि, यत्र वा स यथा कुमारी महाराजो वा छन्दांसि स यज्ञस्ते द्वे योनि. महाब्राह्मणो वातिधनीमानन्दस्य स्तदेकं मिथुनम् सावित्र्यु. ४ गत्वा शयातैवमेष एतच्छेते बृह. २०१११९ नालं स्यात् Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy