SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ सम्यग्वा. उपनिषद्वाक्यमहाकोशः सय पता ६४३ - सम्यग्वासनया त्यकं मुक्तमि स य एतदेवममृतं वेद रुद्राणास्यभिधीयते मुक्तिको. २०१६ । मेवैको भूत्वेन्द्रेणैव मुखेनैतसम्यग्व्यवसितो हि सः भ.गी. ९।३० देवामृतं दृष्टा तृप्यति छांदो. ३१७३ सम्यक्तिमीलिताशः किश्चिदुन्मी । स य एतदेवममृतं वेद साध्याना. लिताक्षः...परं प्रशावलोकयं. ___ मेवैको भूत्वा ब्रह्मणैव मुखेनैत... छांदो. ३।१०।३ स्तद्रूपो भवति (योगी) अद्यता.१ । स य एतदेवममृतं वेद मरुतामेवैको सम्यन्यासःसन्न्यासः । न तु । भूत्वा सोमेनैव मुखेन... छांदो. ३।९।३ __ मुण्डितमुण्डः [गुरषो. २+ पीतां. २ स य एतदेवममृतं वेदादित्यासम्यश्वि हास्मै सर्वाणि भूतानि नामेवैको भूत्वा वरुणेनैव श्रेष्ठपाय कल्पन्ते बृह. ५.१३३३ मुखेनैतदेवामृतं दृष्ट्वा तृप्यति छांदो. ३ ८३ सय भाकाशं ब्रह्मेत्युपास्ते स य एतदेव रूपमभिसंविशमाकाशवतो वै स लोकान्प्रकाश ___ त्येतस्माद्रूपादुदेति छांदो. ३.६३ पतोऽसम्भाधानुरुगायवतो. स य एतदेव विद्वानक्षरं प्रणौऽभिसिद्धपति छांदो. ७।१२।२ त्येतदेवाहर स्वरममत. स य आत्मानमेव प्रियमुपास्ते न मभयं प्रविशति छांदो. ११४५ हास्य प्रियं प्रमायुकं भवति बृह. १४८ सय एतदेवं विनादित्यं सय आत्मानमेव लोकमुपास्ते न ब्रह्मेत्युपास्ते...(मा. पा.) छांदो. ३।१९।४ हास्य कर्म क्षीयते बृह. १।४।१५ स य एतदेवं विद्वारा सामेत्युसय माशां ब्रोत्युपास्ते आश पास्तेऽभ्याशो हसदेन साधवो ___ याऽस्य सर्वे कामाः समृद्धयन्ति छांदो. १४२ मा च गच्छेयुरुप च नमेयुः छांदो. २०१४ स य इच्छेत्पुत्रो..अनुप्रवीत(मा.पा.) बृ. उ. ६।४।१४ स य एतदेवं वेदाऽभि हेनं सर्वाणि स य इच्छेत्पुत्रो मे शुक्लो जायेत भूतानि संवाञ्छन्ति केनो.४६ घेदमनुब्रुवीत, सर्वमायुरियादिति बृह. ६।४।१४ । स च एतद्गायत्रं प्राणेषु प्रोतं वेद स य इदमविद्वानग्निहोत्रं जुहोति प्राणी भवति छांदो. २.११।२ यथाऽङ्गारानपोह्य भस्मनि स य एतमेवमुपास्ते यात्मन्बी ह जुहुयात्तादृक्तत्स्यात् छांदो. ५।२४।१ भवत्यात्मन्विनी हास्य प्रजा स य इमास्त्रींल्लोकान् पूर्णान् भवति बृह. २।१।१३ प्रतिगृहीयात सोऽस्या एत. स य एतमेव उपास्ते; तेजस्वी ह स्प्रथमं पदमाप्नुयात् बृह. ५।१४।६ भवति तेजस्विनी हास्य सय इहान्वायत्तमिदमविद्वाने. प्रजा भवति बृह्. २१११४,५ वैतदुपास्ते पापीयान्भव । स य एतमेवमुपास्तेऽतिष्ठाः त्यार्तिमा त्यवम्रियते आर्षे. ४३ सर्वेषां भूतानां मूर्धा राजा प्रय एतदनमन्ने प्रतिउित वेद भवति [बृह. २।१।२,३, ६,७,८,९ प्रतितिष्ठति तैत्ति. ३७,८,५ स य एतमेवमुपास्ते द्वितीयवान्ह स य एतदुपास्ते न स पाप्मनो ___ भवति नास्माद्गणश्चिछद्यते बृह. २।११११ व्यावतेते बृह. १।५।२ स य एतमेवमुपास्तेऽहरहर्ह सुतः स य एतदेवममृतं वेद वसूनामेवैको प्रसुतो भवति नास्यान्नं क्षीयते बृह. २।११३ भूत्वाऽग्निनेव मुख तदेवामृतं __स य एतानेवं पञ्च पुरुषान् स्वर्गस्य दृष्ट्वा तृप्यति छांदो. ३।६।३ द्वारपान्वेद छांदो. ३११३१६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy