SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ ६४२ सम्बन्ध उपनिषद्वाक्यमहाकोशः सम्यग्ब नोसहा सम्बन्धे द्रष्टदृश्यानां मध्ये दृष्टिर्हि सम्मानाब्राह्मणो नित्यमुद्विजेत यद्वपुः । द्रष्टदर्शनदृश्यादि विषादिव । अमृतस्येव चाकाङ्केवर्जितं तदिदं पदम् महो. ५१४८ दवमानस्य सर्वदा ना. प. ३१४१ सम्बाहुभ्यां धमति सम्पतत्रैवा । सम्मायमग्निः सिंचत्वायुषा च भूमी जनयन्देव एकः श्वेता. २३ बलेन चायुष्मंतं करोतमेति सम्बाहुभ्यां नमति सम्पतत्रैवा प्रतिहास्मै मरुत: प्राणान्दधति सहव. २२ पृथिवी जनयन्देव एकः त्रि. म. ना. ६।४ सम्मूढत्वादात्मस्थं प्रभुं भगवन्तं [२ शि. सं. २६+ महाना. २२ कारयितारं नापश्यत् मैत्रा. ३२ सम्भक्ष्य सिंहेन स एष वीरः । ४३ सम्मा सिञ्चन्तु मरुतः समिन्द्रः सम्भवत्युत्तमे प्राज्ञः प्राणायामे सं बृहस्पतिः ना. प. ४।४१ - सुखी भवेत् जा. द. ६३१५ सम्मोहमौली तृष्णाकुण्डली सम्भवः सर्वभूतानां भ.गी. १४॥३ तन्द्रीराघवेव्यभिमानाध्यक्षः मैत्रा. ६।२८ सम्भवामि युगे युगे भ. गी. ४१८ म. गी. २०६३ सम्भवाम्यात्ममायया भ.गी. ४६ सम्मोहो भयं विषादो निद्रा सम्भवे हेतुफलयोरेषितव्यः तन्द्री प्रमादो व्रणो जराशोकः क्रमस्त्वया अ. शां. १६ क्षुत्पिपासा...नास्तिक्यमज्ञानं... सम्भावितस्य चाकीर्तिः भ.गी. २।३४ निकृतत्वमुद्धतत्वमसमत्वमिति सम्भाषणं च चिन्मात्रं यद्यचि. तामसान्वितः मैत्रा. ३५ न्मात्रमेव हि ते. बि. २।३० सम्यगालोकिते रूपे काष्ठपाषाणसम्भाषणं सह स्त्रीभिरालाप: प्रेक्षणं वाससाम् । मनागपि न मेदोतथा । नृत्तं गानं सहासंच ऽस्ति कासि सङ्कल्पनोन्मुखः अ. पू. २।३८ परिवादांश्च वर्जयेत् ना. प. ६३८ सम्यगालोचनात्सत्याद्वासना सम्भूति च विनाशं च यस्तद्वेदो प्रविलीयते । वासनाविलये भय सह । विनाशेन मृत्यु चेतः शममायाति दीपवत् मुक्तिको. २०१५ तीवा सम्भूत्याऽमृतमभुते ईशा. १४ सम्यगुपनयनपूर्वकं चतुश्चस्वारिंशसम्भूतेरपवादाप सम्भवः प्रति संस्कारसम्पन्नः...सर्वविधाविध्यते । को न्वेवं जनयेदिति भ्यासं कृत्वा... देहत्यागं कारण प्रतिषिध्यते मद्वैत. प्र. २५ करोति स मुक्तः ना. प. १११ सम्भूतवायुसंश्रावहृदय तप उच्यत कुडिको. २१ सम्यग्ज्ञानसमालोकः पुमाम् शेयः सम्भूतमेनायक्ष्यसे चित्त्युप. २१ समः स्वयम् । न बिमति न सम्भूतं पृषदाज्यम् [चित्यु.१२।४+ पु. सू. ६ चादत्ते वैवश्यं न च दीनताम् प. पू. ५।२ [.मं. १०१९०८+ वा. सं. ३६६ सम्यग्ज्ञानं च वैराग्य धर्मोऽयं सम्भोजनी नाम पिशाचभिक्षा भिक्षुके मतः ना. प. ५।४५ नैषा पितृमाच्छति नोत देवान् । सम्यग्ज्ञानावरोधेन नित्यमेकइहैव सा परति क्षीणपुण्या समाधिना । साय एवावशालान्तरे गौरिव नष्टवत्सा इतिहा. २२ बुखा ये ते साया सम्माननं परां हानि यागः योगिनः परे म.पू. ५१४९ कुरुते यतः । अनेनावमतो सम्यग्बन्धत्रयस्थोऽपि लक्ष्यलक्षणयोगी योगसिद्धिं च विन्दति ना. प. ५।४० कारणम् । घेद्यं समुद्धरेन्नित्यं.. वराहो. ५/५६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy