SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ ६३२ सद्योजाता. उपनिषद्वाक्यमहाकोशः सन्तुष्टो सद्योजातादाह्मणाः सम्बभूवुः सि. शि. ९ स निर्गुणः स निरहङ्कारः स सद्योजातेन वै पादान् सर्वाङ्ग निर्विकल्पः स निरीहः स प्रणवेन तु[बृ. जा. ३।३२+ ४१ निर्विकार:... गणेशो, २४ सदूपत्वं सदा मम वराहो. ३।९ स निर्देष्टुमशक्यो यो वेदवाक्यैसद्रूपया माययोत्पादिताः काम रगम्यत: । यस्य किश्चिदहि. क्रोधादयो गुणाः संसारोत्पत्ति नास्ति किश्चिदन्तः कियन्नच ते. बि. ५/९ प्रयोजका भवन्ति सामर. १०२ स निश्चयेन योक्तव्यः भ.गी. ६२३ सद्रूपं परमं ब्रह्म त्रिपरिच्छेद : स निष्कर्ममार्गीयो भवति सामर. ९८ वर्जितम् कठरु.३० स नैव व्यभवत् , स शौद्रं वर्णसद्वाऽसद्वा स्थितिर्वापि यस्य मसृजत बृह. ११४१३ नास्ति क्षराक्षरम् ते. बि. ६।११ स नैव व्यभवत् , स विशमसृजत बृह. १२४१२ सद्वैतमनिर्वाच्यं ब्रह्म त्रि.म.ना. १३ स नैव व्यभवच्छ्रेयोरूपममृजत .४. १२४।१४ स द्वितीयमैच्छत् बृह. २४।३ स नोत्तस्थौ, तं पाणिनापेषं सदृत्तमिव सर्वे देवास्तं सेवन्ते । त्रि.म.ना. ८७ बोधयाञ्चकार बृह. २।१।१५ स नो बन्धुर्जनिता स विधाता स ध्यातपूर्वामुखो भूत्वा भूरिति व्याहृतिर्गायत्रं छन्द ऋग्वेदः। चतुर्वे. १ धामानि वेद भुवनानि विश्वा महाना. २।५ स न इन्द्रः कामवरं ददातु चित्त्यु. ११३८ स नो बुद्धथा शुभया संयुनक्तु [श्वेता. ४.१+४|१२ सनत्सुजातादिसनातनाद्यैरीड्यो स नो भूतो यो वाऽमृतात्मा महेशो भगवानादिदेवः शरभो. २० सुपुष्टिमस्मत्पितरं पवित्रं स नोऽस्तु भूत्यैकमलं परायस्वाहा पारमा. ९/९ सन दह्यतेऽथ मुच्यते छांदो. ६।१६।२ स नो मुञ्चतु दुरितादवद्यात् सहवे. ९ स न साधुना कर्मणा भूयान् , नो स नो मृत्योस्त्रायतां पावर हंसो एवासाधुना कनीयान् बृह. ४॥४॥२२ ...ज्योग्जीवा जरामशीमहि महाना. १३१९ स नः पर्षदतिदुर्गाणि विश्वा क्षामद्देवो मतिदुरितात्यग्निः स नो हि मायया जन्म युज्यते महाना. ६।१७ । न तु तत्त्वतः मद्वैत. २७ स नः सुवः संशिशाधि महाना. ६५ सन्तत: शिलाभिस्तु लम्बत्यासनातनस्त्वं पुरुषो मतो मे भ.गी. ११।१८ कोशसन्निभम् । तस्यान्ते सुषिरर स नारमतैकः स आत्मानम - सूक्ष्म तस्मिन्सर्वे प्रतिष्ठितम् महाना. ९८ भिध्यायन बह्वीः प्रजा असृजत् मैत्रा. २१६ सन्तमेनं सतो विदः तेत्ति. २६ स नारायणो भवतीत्युपनिषत् त्रि.म.ना. २।९ सन्ति पत्राः सबहवो दरिद्राणाम. स नारायणो विराट्पुरुषो भवति । ना.उ.ता. ३१ निच्छताम नास्ति पुत्रः समृद्धानां स नाराशरसीरधीते स विचित्रं विधिचेष्टितम भवसं. २१२ प्रणवमधीते ग. शो. ५।४ सन्तिष्ठेभियमेन लिङ्गोप.१ स निधीनां त्वं निधिपतिः ग. शो. २।१ सन्तीन्द्रियाणि सन्त्या ...योगो स निन्दामर्षसहिष्णः । स पडूमि न च नास्ति रुक मायुर्वे. ३ वर्जितः प. हं. प. ११ सन्तुष्ट इति कथ्यते महो.४.३६,३७ स नियच्छति मधुकरः श्वेव सन्तुष्टः सततं योगी भ.गी. १२।१४ विकर्मकः पेरन, १ : सन्तुष्टो येन केनचित भ.गी. १२।१९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy