SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ ६३१ = हेतुकीम् सदाशिवः उपनिषवाक्यमहाकोशः सद्योजाता(मय) सदाशिवः संहारकाले स देवानां निधनमनिधनम् ब्रह्मो. १ संहारं कृत्वा संहाराक्षं सदैकरसरूपोस्मिसदाचिन्मात्रविग्रहः ते. वि. ३७ मुकुलीकरोति रु. जा. ४४ सदैवात्मा विशुद्धोऽस्मि यो. शि. ४२० सदाशिवाय विद्महे सहस्राक्षाय सदैवानुज्ञेकरसो अयमोङ्कारः, नृसिंहो. ८५ धीमहि। तन्नः साम्बः प्रचोदयात् वनदु. १४१ सदोज्वलोऽविद्यातत्कार्यहीन: सदाशिवोऽई, परमप्रकतिरहम् स्वात्मबन्ध-(रहितः)-हरः सदाऽसङ्गस्वरूपोऽस्मि निर्विकारो. [गणेशो.१।४+नृसिंहो. २८+ रामो. २।४ ऽमव्ययः ते. बि. ३१६ सदोपनिषदं विद्यामभ्यसेन्मुक्तिसदा सचिन्मयोऽस्म्यहम मैत्रे. ३१६ ना. प. ३१७२ सवासन्तोषो विसर्जनम् मात्मपू. १ सदोषमपि न त्यजेत् भ.गी. १८१४८ सदा समाधि कुर्वीत हंसमन्त्र । सद्रुसमीपे सकलविद्यापरिश्रमझो __ मनुस्मरन् ब्र. वि. ६५ भूत्वा... ब्रह्मचर्य समाप्य सदा साक्षिस्वरूपत्वाच्छिव एवास्मि गृही भवेत् प. ह. प. १ केवलः । इति श्री मुनिश्रेष्ठ सद्धनं चिद्धनं नित्यमानन्दघनस समाधिरिहोच्यते जा. द. १०५ मव्ययम् अध्यात्मो. ६१ सदा साङ्गहणेष्टयाऽश्वमेधमन्तं योगं यजते, स महामखो महायोगः मवधू. ६ सद्धीदं सर्व सत्सदिति नृसिंहो. ७१३ सद्भावभावनादाद्विासनास दिग्भिज्योतिषा भाति च लयम श्रुते मध्यात्मो. १३ पति च छांदो. ३११८१६ । सद्भावेन यजं सर्वमुच्छेदस्तेन सदिति प्राणा, तीत्यन्नम् , यमित्य ..नास्ति वै अ. शां. ५७ सावादित्यः । (तत्सत्यम्) । सद्भावे साधुभावे वा भ.गी. १७॥२६ सदित्येतत् स युज्यते भ.गी. १७१२६ सद्यःकुमारिकारूपैः पाके सिद्धे . सदित्येवाभिधीयते भ.गी. १७२७ जगद्भवेत् ते. किं. ६७९ साशं चेष्टते स्वस्याः भ. गी. ३३३३ , सद्योजातमुत जहात्येषः चिच्यु. १४१ सदृशं त्रिषु लिनेषु सर्वासु च सद्योजातशिशुज्ञानं विभक्तिषु । वचनेषु च सर्वेषु म. पू. ३१६ सद्योजातं प्रपद्यामि सद्योजाताय या व्येति तव्ययम् २ प्रणवो. १५ वै नमो नमः [महाना.१०॥४+त. भा. १०४३३१ सदेतद्राधिका गान्धीति राधिको. ५ सद्योजातं मही पूषा रमा ब्रह्मा सदेव पुरस्तात् सिद्धं हिब्रह्म नृसिंहो. ९६ त्रिवृत्स्वरः सदेव समः स मुनिसमः स सद्योजाता तु या कन्या भोगनागसमः गणेशो. ५।४ सदेव सोम्येदमम मासीत् __ योग्या भवेजगत् ते. बि. ६९१ [छां. स. ६।२।१+ पैङ्गलो. १११ सद्योजातात्पृथिवी बृ. जा. ११५ स देवानपि गच्छति स ऊर्ज सद्योजातादिपञ्चब्रह्ममत्रैः परिगृह्य मुपजीवति बृह. १२५२ ...रेखाः प्रकुर्वीत ___ का. रुद्रो. २ सदेवानपि यच्छति स ऊर्म सद्योजातादिपथब्रह्ममत्रैर्भस्म मुपजीवति बृह. १२५१ सप...रेखाः प्रकुर्वीत आबास्यु.६ स देवानाकर्षयति, स यक्षाना सद्योजातादिभिर्मचैनमस्कृत्य पुनः कर्षयति, स नागानाकर्षयति, पुनः। प्रदक्षिणत्रयं कृत्वा स प्रहानाकर्षयति शिवरूपमिति स्फुटम् १ बिल्यो. ८ न. ३.५१२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy