SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ सन्ते पयां उपनिषद्वाक्यमहाकोशः सध्यस्त ६३३ सन्ते पयांसि समु यन्तु वाजा.. कौ. त. २६८ सन्धौ जीवात्मनोरक्यं सन्यासः सन्तोषामतपानेन ये शान्ता परिकीर्तितः मैत्रे. २०१७ स्तृप्तिमागताः । आत्मारामा सन्धौ सन्धौ मिश्रितानां यदा महात्मानस्ते महापदमागताः महो. ४.३५ विश्राम्यते मनः । तदा देहो सन्तोषामोदमधुरा प्रथमोदेति महं राज्यं निदोषा च भूमिका । भूमिप्रोदितमात्रो ___ मतिर्भवेत् विश्रामो. ९ ऽन्तरमृताङ्कुरिकेव सा अध्युप. ३० सन्ध्ययोर्ब्राह्मणः काले वायुमाकृष्य सन्तोषो नाम यदृच्छालाभ यः पिबेत् । त्रिमासात्तस्य सन्तुष्टिः शांडि. १२२१ कल्याणी जायते वाक्सरस्वती शांडि. ४६ सन्त्यक्तवासनान्मौनाहते - सन्ध्ययोझिकालेऽपि मध्याह्न नास्युत्तमं पदम् मुक्तिको.२।२१ वाऽथवा सदा । बाह्यं प्राणं सन्त्यजेत्सर्वकर्माणि लोकाचारं समाकृष्य पूरयित्वोदरेण च । च सर्वशः । कृमिकीटपतङ्गांश्च नासाग्रे नाभिमध्ये च पादातथा योगी वनस्पतीन् ना. प.६४१ ङ्गुष्ठे च धारयेत् ॥ सर्वरोगसन्त्यज्य हृदुहेशानं देवमन्यं विनिर्मुक्तो जीवेद्वर्षशतं नरः प्रयन्ति ये। ते रत्नमभिवा जा. द. ६।२१ छन्ति त्यक्तहस्तस्थकौस्तुभाः महो. ६२० सन्ध्यं तृतीयर स्वप्रस्थानम् बृह. ४३०९ सन्त्वा सिधामि मन्त्रेण गोमूत्रं सन्ध्याक्रिया मनोयागस्य लक्षणम् पा.प्र.३ गोमये क्षिपेत् बृ. जा. ३१९ : सन्ध्यामुपास्य कुर्वीत नित्यं देहसन्दिग्धः सर्वभूतानां वर्णाश्रम प्रसाधनम् । स्पृशेद्वन्देच कपिलां विवर्जितः । अन्धवजडवञ्चापि प्रदद्याञ्च गवां हितम् शिवो. १९२ मूकवच महीं चरेत् ___ ना. प. ४॥३६ । सनिधानात्समस्तेषु जन्तुष्वपि च सन्दिग्धायामपि भृशं शुभामेव सन्ततम् । सुचकत्वाच रूपस्य समाचर । शुभायां वासना सुत्रमित्यभिधीयते यो. शि. २०१० वृद्धौ न दोषाय मरुत्सुत मुक्तिको. १९ मनियम्येन्द्रियग्राम भ. गी. १२४ सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः भ.गी. ११।२७ सन्मात्रमहमेव हि ते. बि. ३१५९ सन्देहस्त्वेष आत्मन इति होवाच छांदो. ५।१५।२ सन्मात्रानाम्यहं सदा मैत्रे. ३२२३ सन्मात्रो नित्यः शुद्धो बुद्ध: सन्देहस्ते व्यशीर्यद्यन्मां नागमिष्य इति छांदो. ५।१५।२ सत्यो मुक्तो निरचनो विभ व्ययानन्दः परः प्रत्यगेकरस: सन्धां च यार सन्धे ब्रह्मणेषः चित्त्यु. १४।२ प्रमाणैरेतैरवगतः नृसिंहो. ९५ सन्धिनी तु धामभूषणशय्यासना दिमित्रभृत्यादिरूपेण परीता नाशिको । सन्मात्रोनिरस्ताविद्यातमोमोहोऽहं.. नृसिंहो. २८ सन्धि कृत्वा तु मनसा चिन्तये सन्मूलाः सोम्येमाः सर्वाः प्रजाः दात्मनाऽऽत्मनि म. ना. ३२ छांदो.६।८४,६ सन्धि समाधावात्मन्याचरेत् आरुणि.२ सम्यस्तमिति यो ब्रूयात्कण्ठस्थसन्धीयते प्रजया पशभिब्रह्मवर्चसे प्राणवानपि। तारिता: नानाधेन सुवर्येण लोकेन तैत्ति. १।३।९ पितरस्तेन इति वेदानुशासनम् शाट्याय. ३२ सन्धुः सन्धुक्षणानां संयोगः सन्यस्तसवेन्द्रियवर्गोऽनेकजन्मासन्दधानः पारमा. ४६ । जितपुण्यपुजपककैवल्यफलो. ८० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy