SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ सत्संसर्गः विंशतिवत्सरं तीर्त्वा... साधनचतुष्टयसम्पन्नः सन्यस्तुमर्हति [ स्वर्ग इति च - ] सत्संसर्गः स्वर्गः स दक्षिणतः स उत्तरतः स एवेद सर्वम् सदसचामृतं च यत् सदसचाहमर्जुन सदसत्फलमयैर्हि पाशैः पशुवि बद्धं सदसत्सदसद्वापि न किञ्चिद्वस्तु जायते सदसद्भदहनोऽस्मि सङ्कल्परहितो ऽस्म्यहम् सदसद्यो निजन्मसु सदसद्वरेण्यं परं विज्ञानाद्यद्वरिपुं १३० प्रजानाम् सदसस्पतिमद्भुतं प्रियमिद्रस्य काम्यम् । सनिं मेघामयासिषम ऋ. मं. १११८/६ + [ +सा. वे. १।१०1१+ सदा मानन्दमयोऽयं लोको वेदविदो यं वदन्ति सदाचारतो भूत्वा द्विजो नित्यमनन्यधीः ॥ मयि सर्वात्मके भावो मत्सामीप्यं भजत्ययम् । सैव सालोक्यसारूप्यसामीप्या मुक्तिरिष्यते सदाचारादखिलदुरितक्षयो भवति सदा चैतन्यरूपोऽस्मि चिदानन्दमयोऽस्म्यहम् सदा जनानां हृदये सन्निविष्टः सदा जामवस्थायां सुप्तवद्योऽवतिष्ठति । श्वासोच्छ्रासविद्दीनस्तु निश्चितं मुक्त एव सः सदा तद्भावभावितः सदात्मकत्वविज्ञानदग्धावियादि वर्मणः । अमुष्य ब्रह्मभूतत्वाद्रह्मणः कुत उद्भवः सदादत्तोऽहमस्मीति प्रत्येतत्संवदंति ये, न ते संसारिणो भवन्ति Jain Education International उपनिषद्वाक्यमहाकोशः ना. प. २/१ निरा. १९ छांदो. ७/२५/१ प्रश्नो. २/५ भ.गी. ९।१९ मैत्रा. ४/२ अ. शां. २२ मैत्रे. ३/७ भ.गी. १३/२२ मुण्ड. २२/१ महाना. २/८+ वा.सं. ३२/१३ तै. आ. १०।१।४ सामर. ५ मुक्तिको ११२२ त्रि.म.ना. ५/४ ते. चिं. ३ श्वेताश्र. ४।१७ अमन. २/५८ भ.गी. ८/६ २ आत्मो. २५ दत्तात्रे. १।१ सदाशिवः सदादी तिरपारामृतवृत्तिः खानम् सदादीप्तिराचमनीयम् सदानन्दचिन्मात्रमास्मैवा व्यवहार्य.. ब्रह्मात्मैवात्र होव न विचिकित्स्यमित्यों सत्यं तदेतत्पण्डिता एव पश्यन्ति सदानन्दघनः परिपूर्ण स्वात्मैक्रूपा देवता सदानन्दं परमानन्द५ सम शाश्वत सदाशिवं ब्रह्मादिवन्दितं योगिध्येयं परमं पदं चिन्मात्र सदानन्दं परमानन्दं शान्तं शाश्वतं सदाशिवं ब्रह्मादिवन्दितं योगिध्येयं परमं पदं यत्र गत्वा न निवर्तन्ते योगिनः सदा नादानुसन्धानात् संक्षीणा वासना भवेत् ( तु या ) [ ना. बि. ४९+ सदा बुद्धिमता भाव्यं योगिना योगसिद्धये सदाभ्यासे स्थिरीभूते न विधिर्नैव च क्रमः सदाऽमस्कमर्घ्यम् [मं. बा. २/५+ सदा योगं समभ्यसेत् सदा रसनया योगी मार्ग न परिसङ्क्रमेत् सदा रामोऽहमस्मीति तत्त्वतः प्रवदन्ति ये । न ते संसारिणो नूनं राम एव न संशयः सदाविचाररूपोऽस्मि निर्विचारों Sस्मि सोऽस्म्यहम् सदा वेदान्तवाक्यार्थ शृणुयात्सुसमाहितः सदाशिवः शक्त्यात्मा सर्वत्रावस्थितः स्वययोतिः शुद्धो | बुद्धो नित्यो निरञ्जनः शान्तः प्रकाशत इति For Private & Personal Use Only मं. प्रा. २१५ आत्मपू. १ नृसिंहो. ९९ भावनो. ९ गणेशो. ५/६ नृ. पू. ५/१६ यो. शि. ६/७१ १ यो. त. ७५ अमन. २/५२ आत्मपू. १ अ. ना. २३ यो. कुं. २।४८ रामो. २/५ मैत्रे, ३।१० ना. प. ६।२४ हंसो. ११ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy