SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ ६२२ सङ्कल्प उपनिषद्वाक्यमहाकोशः स चन्द्रमाः सङ्कल्पमात्रसम्भवो बन्धः निरा. उ. २१ सङ्कल्पाः कल्पतरवः भावनो. २ सलामूलध्यानादिचिन्ताशत. सङ्कल्पाद्वाव भूयोऽस्तीति तन्मे समाकुलाः । क्लेशेनापि न भगवान्ब्रवीतु छांदो. ७४३ विन्दन्ति प्राप्तव्यं स्थानमीप्सितम अमन, २०३८ सङ्कल्पोऽध्यवसायश्च अभिमानोसङ्कल्पमेव यत्किश्चित्तत्तन्नास्तीति । ऽधारणा ( मनोधर्माः ) वराहो. १३१३ निश्चिनु ते.बि.५।१०५ (यः) सङ्कल्पाध्यवसायाभिमानसङ्कल्परहितोऽस्म्यहम् मैत्रे. ३७ लिङ्गःप्रजापतिर्विश्वाक्षः [मैत्रा.+ २५+४५ सङ्कल्पसङ्ख्यवशाद्गलिते तु चित्ते सङ्कल्पो वाव मनसो भूयान् छांदो. ७४१ __ संसारमोहमिहिका गलिता भवन्ति महो. ५।५३ संकेशस्योपलब्धेश्च परतन्त्रा. सङ्कल्पात्मकानि सङ्कल्पे प्रतिष्ठितानि छांदो. ७४।२ स्तिता मता अ. शां. २४ सङ्कल्पादिकं मनो बन्धहेतुः, सङ्कोचविकासात्मकमहामायातद्वियुक्तं मनो मोक्षाय भवति मं. बा. २१८ विलासात्मक एव सर्वोऽप्य. सङ्कल्पादेवास्य गन्धमाल्ये समु विद्याप्रपञ्चः त्रि.म.ना. ३३ त्तिष्ठतस्तेन गन्धमाल्यलोकन सङ्गत्याग विदुर्मोक्षं सत्यागा. सम्पन्नो महीयते छांदो. ८।२।६ सङ्कल्पादेवास्य गीतवादिते समु दजन्मता । सङ्गं त्यज त्वं त्तिष्ठतस्तेन गीतवादितलोकेन भावानां जीवन्मुक्तो भवानघ अ. पू. ५४ सम्पन्नो महीयते छांदो. ८।२।८ सङ्गरहितोऽभ्यानयत् गो. पू. ३।१० सङ्कल्पादेवास्य पितरःसमुत्तिष्ठन्ति, | सस्तेषूपजायते भ. गी. २०६२ तेन पितृलोकेन सम्पन्नो सङ्गं त्यक्त्वा करोति यः भ.गी. ५.१० महीयते सङ्गं त्यक्त्वाऽऽत्मशुद्धये छांदो. ८।२।१ भ. गी. ५।११ सङ्कल्पादेवास्य भ्रातरः समु सङ्गं त्यक्त्वा धनखय भ.गी. २०४८ सङ्गं त्यक्त्वा फलं चैव त्तिष्ठन्ति, तेन भ्रातृलोकेन भ. गी. १८१९ सम्पन्नो महीयते छांदो. ८२।३ सङ्गं त्यक्त्वा फलानि च भ. गी. १८६ सकुल्पादेवास्थ मातरः समुत्तिन्ति, सङ्गात् सञ्जायते काम: भ.गी. १८०६२ तेन मातलोकेन सम्पन्नो महीयते छांदो. ८।२।२ सङ्गीतताललयवाद्यवशं गताऽपि सङ्कल्पादेवास्य सखायः समु मौलिम्थकुम्भपरिरक्षणधीत्तिष्ठन्ति तेन सखिलोकेन नटीव (पुङ्गानुपुलविषयेक्षण. सम्पनो महीयते छांदो. ८ारा५ तत्परोऽपि ब्रह्मावलोकनधियं सङ्कल्पादेवास्य स्वसार: समु न जहाति योगी) वराहो. २१८२ त्तिष्ठन्ति तेन स्वसृलोकेन सङ्कामं न करिष्यसि भ. गी. २१३३ सम्पनो महीयते छांदो. ८।२।४ सङ्घातश्चेतना धृतिः भ.गी. ११६ सल्पादेवास्यानपाने समुत्तिष्ठत सङ्घाताः स्वप्नवत्सर्वे आत्ममायास्तेनानपानलोकेन सम्पन्नो विव(स.)र्जिताः अद्वैत. १० महीयते छांदो. ८।२।७ स चक्षुषः पंक्ति पुनाति अ.शिरस.२१६ सकल्पादेवास्य लियः समुत्तिष्ठन्ति, स चतुर्भिश्चतुर्भिरक्षरैरष्टौ वसूतेन स्नीलोफेन सम्पन्नो महीयते छांदो. ८४२१९ नजनयत् भव्यको.६ सङ्कल्पाशानुसन्धानपर्जनं घेत्प्रति स चन्द्रमसमागच्छति। बह. १/१०११ क्षणम् । करोषि सदचित्तत्वं स चन्द्रमाः स नक्षत्राणि स प्राप्त एवासि पावनम् महोः ६ चराचरात्मक जगत् गान्धयों, २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy