________________
सच प्राणा
उपनिषद्वाक्यमहाकोशः
सचिदान
६२३
सच प्राणायामप्रत्याहारधारणा
! सम्भाव्याहमित्यात्मानमादाय ध्यानसमाधियोगानुमानात्म
मनसा ब्रह्मणकीकुर्यात् नृसिंहो. ४२ चिन्तकवटकणिका वा १ मात्मो. ३ सच्चिदानन्दपूर्णात्मा सर्वप्रेमास्पदो. सच पादनारायणो जगत्स्रष्टं
ऽस्म्य हम्
प्र. वि. १०८ प्रकृतिमजनयत्
मुगलो. २।४ सचिदानन्दमद्वैतं सच्चिदानन्दसच मे न प्रणश्यति भ.गी. ६३० मद्वयम्
ते. बि. ६१ स व यो यत्प्रभावश्च
भ.गी. १३१४ सच्चिदानन्दमात्मानमद्वितीयं ब्रह्म स च सर्वस्मान्महिनो ज्यायान् मुद्गलो. २।३ । ___ भावयेत्
व.सु. ९ स चाक्षुषः पुरुषः, दर्शनाय चक्षुः छांदो. ८।१२।४ सच्चिदानन्दमात्रमेकरसं पुरमेव स पानन्तकोटिब्रह्माण्डानामुदय
ब्रह्म मकारेण जानीयात नृसिंहो. ५७ स्थितिलयाद्यखिलकार्यकारण
सच्चिदानन्दमात्रं हि सच्चिदानन्दजालपरमकारणकारणभूतो
मन्यकम्
ते. बि. ६२ महामायातीतस्तुरीयः पर
सच्चिदानन्दमात्रः स स्वराडुवति नृसिंहो. ७१,४ मेश्वरो भवति
त्रि.म.ना. २६ सच्चिदानन्दमात्रोऽहं स्वप्रकाशोस चानन्तमहामायाविलासाना
ऽस्मि चिद्वनः
ब्र. वि. १०९ मधिष्ठानविशेषनिरतिशयाद्वैत
सच्चिदानन्दमात्रोऽहमनुत्पन्न मिदं परमानन्दलक्षणपरब्रह्मविलास
जगत् [ते. बि. ६५८,
६३,७१ विग्रहो अवति
त्रि.म.ना. २।६ सचिदानन्दमात्रोऽहमिति निश्चित्य स चानन्तशीर्षा पुरुष अनन्ताक्षि
तत्त्यज
ते. बि. ६।१०७ पाणिपादो भवति
त्रि.म.ना. २१६ सच्चिदानन्दमेव त्वं सच्चिदानन्द. स चानन्त्याय कल्पते [श्वेता.५/९+ भवसं. २०३५ कोऽस्म्यहम्
ते. बि. ६३ स चापि तत्प्रत्यवदद्यथोक्तमथास्य
सच्चिदानन्दरूपमिदं सर्व सद्धीदं मृत्युः पुनरेवाह तुष्टः ___ कठो. १११५ सर्व सत्समिति चिद्धीदं सर्व स (ओकारः) चाष्टधा भिद्यते
काशते प्रकाशते चेति
नृसिंहो. ३ भकारोकार-मकारार्ध-मात्रा
सच्चिदानन्दरूपं तदवाङ्मनसगोचरम् अ. पू. ४।२९ नाद-बिन्दु-कला-शक्तिधेति ना. प. ८।२ सच्चिदानन्दरूपाय सर्वधीवृत्तिस चार शिक्य पुरोवाचोपनिषत् महाना. ७६ । साक्षिणे । नमोवेदान्तवेद्याय सचेतनो निचेतनो भवति,
ब्रह्मणेऽनन्तरूपिणे
व. सू. शीर्षक सर्व भवति
गणेशो. २।२ सच्चिदानन्दरूपाय ज्ञानायामित. सचेताः प्रकृतिं गतः
भ.गी. ११५१ तेजसे । ब्रह्मस्वरूपाय नारायण सप त्यचाभवत् तैत्ति. २६ नमोऽस्तु ते
ना. उ. २१ सब सद्धेतुकंनास्ति सद्धेतुकमसत्कुतः प. शां. ४०, सच्चिदानन्दरूपोऽस्य परमात्मार्थ (सः) सपासच सर्व पश्यति सुबालो. ४।२। उच्यते । व्यसनं निष्कलं ब्रह्म सपासच सर्व पक्ष्यति सर्वः पश्यति प्रश्नो. ४।५ । प्राणो मायेति च स्वरः रामर. ५.५ सचित्सुखपरिपूर्णतास्मरणं गन्धः भावनो. ८ । सच्चिदानन्दलक्षणः । सर्वतीर्थस्व. सचिदानन्दघनज्योतिरभक्त नृसिंहो. ६१ रूपोऽस्मि परमात्माम्यहं शिवः मैत्रे. ३३१२ सचिदानन्दघनयोतिर्भवति नृसिंहो.६१ सचिदानन्दलहरी महात्रिपुरसुन्दरी सचिदानन्दपूर्णात्मसुभवात्मकं
बहिरन्तग्नुप्रविश्य स्वयमेकैव सचिदानन्दपूर्गात्मानं परं ब्रह्म
विभाति
पडलो. २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org