SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ सक्ताः कर्म सक्ताः कर्मण्यविद्वांसः सतुमिव तिराउना पुनन्तो यत्रधीरा मनसा वाचमकृत । अत्रा सखायः सख्यानि जानते भद्वैषां लक्ष्मीर्निहिताधिवाचि [ ना. पू. सा. ४/६ + सकतून कल्पयति स खलु त एवं प्रजापतिर्या इदमेकमन्नमक्षितायुः पुरुषो वाचमीश्वरोऽभिजायते स खलु ब्रह्मा सृष्टश्चिन्तामापेदे स खल्वेवं यो विद्वान् सोपनयनादूर्ध्वमेतानि प्राग्वा त्यजेत् स खल्वेवं वर्तयन्यावदायुषं ब्रह्मलोकमभिसम्पद्यते, न च पुनरावर्तते सखा मा गोपायेति दण्डं परिप्रक्षेत् रखा मा गोपायोजः सखायोsसीन्द्रस्य वचोऽसि वार्त्रघ्नः शर्म मे भव यत्पापं तन्निवारय [ भारुणि. ३+ना. प. ४ । ४९+ सलेति मत्वा प्रसभं यदुक्तं स गणेश अव्यक्त: स गणेश आत्मा विज्ञेयः स गणेशो महान्भवति समदं भीतभीतः प्रणम्य गुजनिर्गुणत्वमेत्य एकोऽपि ब्रह्मप्रणवः सगुणनिर्गुणस्वरूपं ब्रह्म सगुण निर्गुणरूपो भवति सगुणं ध्यानमेतत्स्यादणिमादिगुणप्रदम् । निर्गुणध्यानयुक्वस्य समाधिश्च ततो भवेत् सगुण मूर्तिष्यानं, निर्गुणमात्मयाथात्म्यम् सगुणान् समतीत्यैतान् सगुणो विराट्प्रणवः, संहारो निर्गुणप्रणवः, उभयात्मकोत्पत्तिप्रणवः Jain Education International उपनिषद्वाक्यमहाकोशः भ.गी. ३।२५ ऋ.मं.१०।७१।२ चिन्त्य ७३ संहितो. ५/१ २ प्रणवो. १ आरुणि. ४९ छांदो. ८/१५/१ १ सं. सो. २/९ तुरीयो. २ त्रि.म.ना. ११३ त्रि.म.ना. २२६ १ यो. त. १०५ शांडि. १२८/३ भ.गी. १४।२६ ना. प. ८३ सङ्कल्प सगुणो विराट्प्रणवः स गुरुः सर्वेषां मत्राणामुपदेष्टा भवति सङ्कल्पनं स्पर्शन दृष्टिमो हर्मासावृष्टया ( चात्मविवृद्धिजन्म । कर्मानुगाम्यनुक्रमेण देही स्थानेषु रूपाण्यभिसम्प्रपद्यते [ श्वेवा. ५।११+ सङ्कल्पनं मनो विद्धि सङ्कल्पस्तत्र विद्यते । यत्र सङ्कल्पनं तत्र मनोऽस्तीत्यवगम्यताम् सङ्कल्पनं हि सङ्कल्पः स्वयमेव प्रजायते । वर्धते स्वयमेवाशु दुःखाय न सुखाय यत् प. हं. प. ६ भ.गी. ११।४१ गणेशो. २३ गणेशो. ११४ गणेशो. २२ भ.गी. १९३५ | सङ्कल्प निश्चयस्मरणाभिमानानु स गोपा जीवानात्मत्वेन सृष्टिपर्यन्तमाला ति स प्रामाद्वामं पृच्छन् पण्डितो मेधावी गान्धारानेवोपसम्पद्येत स घोषो धार्तराष्ट्राणां सङ्करस्य च कर्ता स्यां सङ्करो नरकायैव सङ्कर्षणाच प्रद्युम्नो मनोभूतः स उच्यते सङ्कल्पत्वं हि बन्धस्य कारणं तत्परित्यज सन्धानास्तद्विषयाः सङ्कल्पपादपं तृष्णालतं छित्त्रा मनोवनम् । विततां भुवमासाद्य विहरामि यथासुखम् सङ्कल्पप्रभवान् कामान् सङ्कल्पमनसी भिन्ने न कदाचन केनचित् । सङ्कल्पजाते गलिते स्त्ररूपमवशिष्यते सङ्कल्पमात्रकलनेन जगत्सम सङ्कल्पमात्र कलने हि जगद्विलासः । सङ्कल्पमात्रमिदमुत्सृज निर्विकल्पमाश्रित्य मामकपदं हृदि भावयस्व For Private & Personal Use Only ६२१ तुरीयो. १ नृ. पू. ९१८ गोपालो. २१३ छांदो. ६।१४ २ भ.गी. १।१९ भ.गी. ३१२४ भ.गी. १।४२ ना. महो. ३० अ. पू. ५/१०२ भवसं. २|२४ महो. ४/५२ महो. ५/१८१ पैङ्गलो. २|४ १ सं. सो. २२५४ भ.गी. ६।२४ महो. ४/५ ३ बराहो. २/४५ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy