SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ स एव जा. उपनिषद्वाक्यमहाकोशः स एष स. ३१७ स एव जातः स अनिष्यमाण: स एव भगवान्युगन्धिकाले स्वेन प्रत्यकजनास्तिष्ठति सर्वतोमुखः रूपेण युगे युगे तेनैव जायमानः [ श्वेता.२।१६+अ.शिरः.३१६+ बटुको. २१ ...'चातुर्वर्ण्यधर्मान्प्रवर्तयति सङ्घर्षणो. २ स एव जीवः स्वपिति प्रबुद्धः कैव. १४ स एव भगवान् विष्णुर्नारायण स एव ज्योतिषां ज्योतिः स एव उदाहृतः । दासभूतमिदं तस्य परमेश्वरः । स एव हि परब्रह्म ब्रह्मादिसकलं जगत् भवसं. २०४१ तमाहं न संशयः स्कन्दो. ५ स एव मन्त्रराजो भवति ना.पू.वा. २१ स एव तुरीयं ब्रह्म त्रि.म.ना. १५ स एव मायातीत: स एव गुणातीतः त्रि.म.ना. ११५ स एव तुरीयातीतः स एव विष्णुः त्रि.म.ना. १२५ स एव मायापरिमोहितात्मा स एव द्विविधः प्रोक्तः सहितः ___ शरीरमास्थाय करोति सर्वम् कैव. १२१२ (कुम्भकः) केवलस्तथा योगकुं. ११२० स एव विविधो बिन्दुः पाण्डरो स एवमास्थाय शरीरमेकम् । माया. मयं मोहयतीव सर्वम् ध्या. बि. ८६ लोहितस्तथा हेरम्बो. ९ स एव यस्य प्रसीदति तस्य करस एव नित्यकूटस्थः स एव वेदपुरुष इति विदुषो मन्यन्ते तलावकलितं धाम राधिको. ५ स एव नित्यतृप्तः प. हं. प. ११ स एव योगी स गुरुः स सेव्यः अमन. २।४३ स एव नित्यपरिपूर्णः पादविभूति स एव लययोगः स्यात् १ यो.स. २४ वैकुण्ठनारायणा त्रि.म.ना. १६ स एव वा एषशुद्धःपूतःशून्यः(मात्मा) मैत्रा. २।४ स एव नित्यपूतः स एव वैराग्य स एव विदितादन्यस्तथैवाविदिमूर्तिः स एव ज्ञानाकारः स तादपि । अन्येषामिन्द्रियाणां एव वेदपुरुष इति ज्ञानिनोमन्यन्ते तुरीया. २ तु कल्पितानामपीश्वरः पा.ब्र.१८ स एव नित्यं सकलाः समूर्तयः स एव विष्णुः स एव समस्तब्रह्मसुरतास्त्वनन्तास्ते जयन्तो वाचकवाच्यः त्रि.म.ना. ११५ वियति क्षयाणां तत्तत्सवित्रे स एव विष्णुः स प्राणः, स कालोहरते पराय स्वाहा पारमा. ९।१०। ऽग्निः, स चन्द्रमाः [ कैव.८+ कालिको. ७ एव परमेश्वरः [वि.म.ना.११५+ स्कन्दो.५ स एव वेदपुरुष इति विदुषो स एव परंज्योतिः, स एव मन्यन्ते मायातीत: त्रि.म.ना. ११५ । स एव वेदपुरुषो महापुरुषो यस्तस एवबहुधाजायमानःसर्वान्परिपाति सङ्कर्षणो. १ चित्तं मय्येवावतिष्ठते प. हं. प. ११ स एव भगवान् शेषयुगे तुरीयेऽपि स एव शिवयोगीति कथ्यते भावनो. १० ब्राह्मण्यां जायमानो रामानुजो स एव सत्योपाधिरहितः स एव भूत्वा सर्वा उपनिषद उद्दिधीति सङ्कर्षणो. ३ परमेश्वरः त्रि.म.ना. ११५ स एव भगवान् ब्रह्मा सर्वलोक स एव सर्वभूतात्मा नर इत्यभिपितामहः महो. ५/१५८ धीयते । यः परः प्रकृतेः स एव भगवान्युगसन्धिकाले शर प्रोक्तः पुरुषः पञ्चविंशकः भवसं. २०३२ बमसग्निकाशो रोहिणेयो वासु स एव सर्व यद्भूतं यच्च भव्यं देवः सर्वाणि गदाद्यायुधशास्त्रा 'सनातनम् । ज्ञात्वा तं मृत्युअन्यमण्डलान्निराचिकीर्षति __मत्येति नान्यः पन्था विमुक्तये कैव. ११९ भूभारमखिलं निवखान सकर्षणो. २ । स एव सर्वो भुवनस्य साक्षी हेरम्बो . . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy