SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ ६१६ स एको उपनिषद्वाक्यमहाकोशः स एव स एको मनुष्यगन्धर्वाणामानन्दः तैत्ति. २।८ । वृहदमेचो वायोर्यजूर षि स एको मानुष आनन्दः तैत्ति. २८ सामान्यादित्यात् छांदो. ४११०२ सएको रुद्रो ध्येयः सर्वेषां स एतास्तेजोमात्राः समभ्याददानः बृह. ४।४।१ सर्वसिद्धये शरभो.८ स एतां त्रयी विद्यामभ्यतपत्तस्यास एतदेव रूपमभिसंविशत्ये. तस्मादूपादुदेति स्तप्यमानाया रसान्प्रावृहदूरि छांदो. ३७१३ [+८।३+९॥३+१०३ स्य॒ग्भ्यो भुवरिति यजुर्व्यः स्वरिति सामभ्यः छांदो. ४१७३ स एतमानुष्टुभं मंत्रराजमपश्यत् ग. पू. १६ स एतमानुष्टुभं षट्पदं मत्रराज स एतेन प्रज्ञाने-(प्रज्ञे-)नात्मनाकथयाञ्चके ग. पू. ११११ स्माल्लोकादुत्क्रम्यामुहिमन स एतमेव पुरुषं ब्रह्म ततममपश्य स्वर्गलोके सर्वान्कामानावादिदमदर्शमिति २ ऐत. ३१३ । ऽमृतः समभवत् [२ऐत.५।४+ बा. प्र. १ स एतमेव सीमानं विदायनया स एतेन रूपेण सर्वा दिशो द्वारा प्रापद्यत् २ ऐत. ३।१२ विष्टोऽस्मि १ऐत. २४ स एतमेवंविद्वारश्चतुष्कलं पादं | स एतेभ्यो भगवानीललोहितः ब्रह्मणो ज्योतिष्मानित्युपास्ते छांदो.४७४४,४ प्रोवाच सदानं. १ स एतस्माजीवधनात्परात्परं स एनमविदितो न भुनक्ति घृह. श४१५ पुरिशयं पुरुषमीक्षते प्रश्नो. ५५ स एनं यजमानमहरहर्ब्रह्म गमयति प्रभो.४४ स एतं देवयानं पन्थानमाष-(सा.) स एनान् ब्रह्म गमयत्येष देवपथो चाग्निलोकमागच्छति, स वायु. ब्रह्मपथ एतेन प्रतिपद्यमाना इदं लोकं स वरुणलोकं, सादि मानवमावत नावर्तन्ते छांदो. ४।१५। त्यलोकं, स इन्द्रलोकं, स प्रजा । स एव कर्माणि करोति देवो धेको पतिलोकं, स ब्रह्मलोकम् कौ. स. १३ गणेशो बहुधा निविष्टः हेरम्बो. १० स एतं प्राञ्चं ग्रावाणमात्मन एवं __ समुदपारयत तेनैनामभ्यसृजत् बृह. ६।४।२४ स एव काद्रवेयो...महावायो ___ रहङ्कारं निराचकार सङ्कषणो. १ स एतं भुसुण्डः कालानिरुद्रमगमत् बृ. जा. ११३ स एतं मंत्रराजं नारसिंहमानुष्टभ स एव कालातीतः स एवाखिलकर्मातीतः त्रि.म.ना. ११५ मपश्यत्तेन वै सर्वमिदमसृजत यदिदं किञ्च नृ. पू. १११ स एव काले भुवनस्य गोप्ता स एतं मंत्रराज नारसिंहमानुछुभं । विश्वाधिपः सर्वभूतेषु गूढः श्वेताश्व. ४.१५ प्रतिगृह्णीयात् स मृत्युं तरति, स स एव गुणातीतः स एव पाप्मानं तरति, स संसारं तरति नृ. पू. २।१।। कालातीतः त्रि.म.ना. १५ स एताम्पाशान् प्रमुंचन प्रवेदः सहवै. ९ स एव चिरन्तनः पुरुषः प्रणवाद्यस एताश्चोपनिषद्वैवस्वतेन्तरे खिलमत्रवाचकवाच्य आद्यन्तस गुणं ब्रह्म विधिनाऽऽनन्दैक शून्य आदिदेशकालवस्तुतुरीयरूपं पुरुषोत्तमरूपेण मथुरायां संज्ञानित्यपरिपूर्णः त्रि.म.ना.श५ वसुदेवसद्मन्याविर्भविष्यति गोपीचं. २७ स एव जगद्गुरुः स एवाहं विद्धि प.ई. प. ११ स एतास्तिस्रो देवता अभ्यतपत्, स एव जपकोट्या नादमनुभवति हंसो. ६ तासां तप्यमानानार रसान्प्रा. स एव जाग्रत्परितृप्तिमेति www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy