SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ स एष सं स एव संसारतारणाय गुरुमा श्रित्य कामादि त्यक्त्वा ... नहि मदन्यदिति जातविवेकः ... परिपको भवति स एव साक्षाद्विज्ञानी स शिवः स हरिर्विधिः स एव स्वीकृत वैराग्यात् कर्मफलजन्मालं संसारबन्धनमलमिति विमुक्त्यभिमुखो निवृत्तिमार्गप्रवृत्तो भवति स एव हि परब्रह्म तद्रह्माहं न संशयः स एव हि महादेवः स एव हि महाहरिः स एवं जीवस्त्रिविधो भवति स एवंवित्सर्वेषां भूतानामात्मा भवति स एवंविद्वानस्माच्छरीरमेदादूध उत्क्रम्यामुष्मिन्स्वर्ग लोके सर्वान्कामानात्वामृत: समभवत् स एवाभिः सलिले सन्निविष्टः, तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय स एवात्मा भवति ( गणेशः ) स एवाद्य स उ श्व इवि स एवाद्य स उ श्व एतद्वै तत् स एवाधस्तात् स उपरिष्टात् स एवान्तःकरण सम्भिन्नबोधोSस्मत्प्रत्ययावलम्बनस्त्वंपद - वाच्यो भवति स एवायं पुरुषः स्वयमेव समाराधनतत्परोऽभूत् स एवायं पुरुषः स्वरमणार्थ स्वस्वरूपं प्रकटितवान् स एवायं मया तेऽद्य स एवाव्यक्तोऽनन्तो नित्यो गोपालः स एवाहमस्मि [ छांदो. ४।११।१ + एवाहं विद्धि Jain Education International उपनिषद्वाक्यमहाकोशः मं. प्रा. २२७ महो. ४४७६ मं. बा. २/७ स्कन्दो. ५ स्कन्दो. ४ सामर. ९८ बृह. १/५/२० २ ऐत. ४।६ श्वेताश्व. ६।१५ गणेशो. ५/७ बृह. ११५/२३ कठो. ४|१३ छांदो. ७/२५/१ पैङ्गलो. ३।१ सायर. ३ सामर. ३ भ.गी. ४/३ गोपालो. २।४ १२।१+१३।१ प. हं. प. ११ स एष पु स एवेद सर्वम् स एवेदावरीवर्ति भूतम् स एवैष बालाकिये एवैष चन्द्रमसि पुरुषस्तमेवाहं ब्रह्मोपास इति स एष इन्द्रः सर्वे यद्गायत्री उद्गीथो वसवः प्रातः सवनमिति स एष इव एव लोकादयं स लोकः सम्प्रतिष्ठितः छांदो. ७२५११ अ. शिर:. ३ १४ For Private & Personal Use Only कौ. त. ४१३ शौनको. २४ संहितो. ४११ बृद्द. ११४/७ छांदो. ३११५/१ १ ऐस. ११८/२ छां. स. १२७१६ सङ्कर्षणो. ३ छांदो. ६।११।१ स एष इह प्रविष्ट आनखाग्रेभ्यः स एष कोशो वसुधानस्तस्मिन् विश्वमिश्रितम् स एष गिरिश्चक्षुः श्रोत्रं मनो वाक् प्राणस्तं ब्रह्मगिरिरित्याचक्षते स एषचैतस्मादर्वा बोलोकाः (मा.पा.) स एष जगदाविर्भावतिरोभावहेतुः स एष जीवेनात्मनाऽनुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति स एष देवः कृतभावभूतः स्वयं विशुद्धो विरजः प्रकाशते स एष देवोऽम्बरगा चक्रे, बन्येऽभ्यधिष्ठेत तमो निरुन्ध्यः । हिरण्मयं यस्य विभाति सर्वे, व्योमान्तरे रश्मिमिवांशुनाभिः एका. उ. ८ स एष निरञ्जनोऽकामत्वेनोज्जृम्भते त्रि. सा. ११५ स एष नेति नेतीति व्याख्यातं निकुते यतः । सर्वमाद्यभावेन हेतुनाऽजं प्रकाशते स एष नेति नेत्यात्माऽगृह्मो न हि गृहातेऽशीर्यो न हि शीर्यतेसङ्गो नहि सज्ज रुद्र. ह. ४० अद्वैत. २६ [बृह. ३९ २६+४।२।४+४|४|२२+४/५/१५ स एष परमानन्दोऽप्यानन्दो ब्रह्म तत्परम् स एष परोवरीयानुद्गीथः स एष पाङ्क्को यज्ञः पाङ्कः पशुः पाङ्कः पुरुषः पाङ्कमिद५ सर्व यदिदं किञ्च तदिदर सर्वमाप्नोति स एष पुरुषः पञ्चविधः २ देव्यु. ३६ छांदो. ११९/२ बृह. १|४|१७ १ ऐस. ३३३३२ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy