SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ सईक्षते सईते नु लोका लोकपालान्नु सृजा इति सईक्षतेमे नु लोकाश्च लोकपालाश्चान्नमेभ्यः सृजा इति सक्षांचक्रे यस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि सईयतेऽमृतो यत्र काम हिरण्मयः पुरुष एकह सः ईश्वरो भवति सई पाहि य ऋजीपी ( तरुत्रः ) तरुद्रः सश्रियं लक्ष्मीमौपलामम्बिकां गाम् । षष्ठीं च यामिन्द्रसेनेत्युदास्तां विद्यां ब्रह्मयोनिवरूपाम् [नृ.पू. ३।४ + उक्थेन यजते ख उच्छ्रयत्याध्मायत्यात्मातो मृतः शेते उत्क्रामन् म्रियमाणः पाप्मनो विजहाति स उत्तमः पुरुषः स उद्गाता स मुक्तिः, साऽतिमुक्ति: स उद्गीथः प्रति स्त्री सह शेते उद्गीथोऽङ्गारा भवन्ति सउद्रीय विद्योतते, स्तनयति स प्रतिहारः [ छांदो. २|३|१+ उपपातकमहापातकेभ्यः पूतो भवति स उ प्राणस्य प्राणः स उल्बावृतो गर्भो दश वा नव वा मासानन्तः शयित्वा यावद्वाऽथ जायते स उ छ तूष्णीमेव शिश्ये, तत उ नंष्टा विचिक्षेप स ऊर्जमुपजीवतीति प्रश५ सा स ऊर्जमुपजीवतीति श्लोकाः ऋग्भिऋग्वेदी ब्रह्मा वसवो गायत्री गार्हपत्यः सा प्रथमः पादो भवति Jain Education International उपनिषद्वाक्यमहाकोशः २ ऐत. १/३ २ ऐत. १/३ प्रश्नो० ६ ३ बृह. ४।३।१२ गणेशो. ५३८ ग. पू. २/३ न. पू. ५/१४ बृह. ३/२/११ बृह. ४१३१८ छांदो. ८|१२|३ बृह. ३१११५ छांदो. २/१३/१ छांदो. २/१२/१ २/१५/१ ना.उ. ता. ३।१ केनो. ११२ छांदो. ५/९/१ कौ. त. ४/१८ बृह. ११५/२ बृह. १/५/१ स एको ऋग्भिऋग्वेदो ब्रह्मा वसवो गायत्री गार्हपत्यः सा साम्नः प्रथमो पादो भवति स ऋचोऽधीते स यजूंष्यधीते स सामान्यधीते सोऽथर्वणमधीते स एक आजानजानां देवानामानन्दः नृसिंहो. ३१२ स एक आजानदेवानामानन्दः स एक इन्द्रस्यानन्दः स एक एव वरोहवैद्वितनुर्नारायणो ऽखिलत्रह्माण्डाधिपतिरेकः स एकधा भवति, त्रिधा भवति स एकः कर्मदेवानामानन्दः ये कर्मणा देवत्वमभिसम्पद्यन्ते स एकः पञ्चविंशतिः पुरुषः स एकः कर्मदेवानां देवानामानन्दः स एकः पितॄणां चिरलोकलोकानामानन्दः स एकः पितॄणां जितलोकाना मानन्दः स एकः प्रजापतिलोक आनन्दः स एकः प्रजापतेरानन्दः स एकः श्रेष्ठश्च सर्वशास्ता स एव वरिष्ठश्च स एकः स य एवंवित् | स एकाकी नर एव स एकाकी न रमते स एकैकः साधारः साधिष्ठानो नाधिष्ठानः कं कं कस्मै पदे पदे पातः पादाय पादिते स्वाहा स एको गन्धर्वलोक आनन्दः स एको देवगन्धर्वाणामानन्दः स एको देवः शिवरूपी दृश्यत्वेन विकासते स एको देवानामानन्दः स एको बृहस्पतेरानन्दः स एको ब्रह्मण आनन्दः स एको ब्रह्मलोक आनन्दः For Private & Personal Use Only ६१५ नृ. पू. २/१ नृ. पू. ५/१५ तैत्ति. २८ बृह. ४।३।३३ तैत्ति. २८ राधिको ३ छांदो. ७२६२ बृह. ४/३/३३ महो. ११२ तैत्ति. २१८ तैत्ति. २८ बृह. ४|३|३३ बृह. ४/३/३३ तैत्ति. २८ शरभो. ५ तैत्ति २८ चतु. १ महो. १/१ पारमा ५/१० वृ६. ४।३।३३ तैत्ति. २१८ त्रि. ता. ११५ तैत्ति. २८ वैचि २८ तैत्ति. २८ बृद्द. ४/३/३३ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy