SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ श्रीतुलस्ये उपनिषद्वाक्यमहाकोशः श्रीवत्सस्य विन्तयतकाद्या जपे. श्रीतुलस्यै विद्महे विष्णुप्रियायै श्रीरामतापिनीयाथै भक्तध्येयकले. . धीमहि । तन्नो अमृता प्रचोदयात् तुलस्यु. ३ वरम् । विकलेवरकैवल्यं श्रीतुलस्यै स्वाहा विष्णुप्रियायै श्रीरामब्रह्म मे गतिः रा. पू. शीर्षक स्वाहा। अमृतायै स्वाहा तुलस्पु. २ श्रीसमतारकपरब्रह्मविश्वरूपश्रीदेवी त्रिविध रूपं कृत्वा भग दर्शन..स्थलजलाग्निमर्मभेदिन् वत्सङ्कल्पानुगुण्येन लोक सर्वशत्रून् छिन्धि छिन्धि लांगूलो. ३ रक्षणार्थ रूपं धारयति सीतो. ९ श्रीरामसन्निधौ मौनी मत्रार्थमनुश्रीपरमधाम्ने स्वस्ति जिग चिन्तयन् । व्याघ्रचर्मासने युष्योलम इति स्कन्दो. १३ स्थित्वा स्वस्तिकाद्यासनक्रमात् ।। श्रीपर्वतं शिरस्स्थाने केदारं तु ...अभ्यर्च्य वैष्णवे पीठे जपेललाटके ! वाराणसी महापाज्ञ दक्षरलश्नकम् समर. ४.५ भ्रुवोणिस्य मध्यमे जा. द. ४१४८ श्रीरामसान्निध्यवशाजगदा(नन्द) श्रीभूमिर्नालात्मिका भद्ररूपिनी धारकारिणी । उत्पत्तिस्थितिप्रभावरूपिणी सोमसूर्याग्निरूपा संहारकारिणी सर्वदेहिनाम् ।। भवति सीतो. ८ सीता भगवती ज्ञेया मूलश्रीमत्पुरुषसूक्तार्थ पूर्णानन्दकले प्रकृतिसंज्ञिता [ सीतो. ४+ रामो. ११५,६ वरम् । पुरुषोत्तमविख्यातं परं श्रीरामस्य मर्नु काश्यां जजाप अह्म भवाम्यहम् मुद्गलो. शीर्षक वृषभध्वजः रामो. ता. ३१४ श्रीमर्जितमेव वा भ.गी.१०॥४१ श्रीरामः शरणं मम (अष्टारमत्रः) रामर, २।३८ श्रीमन्नारायणचरणौ शरणं प्रपद्ये त्रि.म.ना.१० श्रीराम: सामात्मकोऽपि अकारः। श्रीमन्नारायणाकारमष्टाक्षर. श्रीकृष्णः अर्धमात्रात्मकोऽपि राधो. २२२ महाशयम् । स्वमात्रानुभवा श्रीरामो ब्रह्म तारकम् रामर. १२६ सिद्धमात्मबोध हरि भजे पात्मप्र.शीर्षकं श्रीरिति लश्मीरिति लक्ष्यमाणा श्रीमन्नारायणाष्टाक्षरानुस्मरणेन भगवतीति विज्ञायते सीतो. ९ गायत्र्याः शतसहस्रं जप्तं भवति तारसा. ३२९ भीम भजतु, अलक्ष्मी नश्यतु महाना. ५८ श्रीमन्नारायणे मय्यचला भक्तिश्च श्रीह वा एषां स्त्रीणां यन्मलोअवति द्वासाः, तस्मान्मलोद्वासस श्रीमन्नारायणो ज्योतिरात्मा यशखिनीमभिक्रम्योपमंत्रयेत बृह. ६४।६ नारायणः परः । नारायणपरं श्रीलक्ष्मीवरदा विष्णुपत्नी वसुप्रदा ब्रह्म नारायण नमोऽस्तु ते । त्रि.म.ना.७११ हिरण्यरूपा सौभाग्य. ४ श्रीमहालक्ष्म्यै नम इति | श्रीवत्सकौस्तुभवनमालाङ्कित. सप्ताक्षरो मत्रः ना.पू.ता.२१ वक्षसं...निरतिशयाद्वसपरमाश्रीमहाविष्णवे तुभ्यं नमो नन्दलक्षणमादिनारायणं ध्यायेत् त्रि.म.ना.७।१४ नारायणाय च । गोविन्दाय श्रीवत्सकौस्तुभोरस्कं मुक्तामणिव रुद्राय हरये ब्रह्मरूपिणे ना.पू.ता. ३१५ । विभूषितम् ।...एवं ध्यायेन्मश्रीमानजो धीमाननिदेश्यः हाविष्णुमेवं वा विनयान्वितः ध्या. बि. २८ _ सर्वसृक् सर्वस्यात्मा मैत्रा. ७१ श्रीवत्सस्य स्वरूपं तु वर्तते श्रीरामचन्द्रसेवक ॐ हां हां हां लाञ्छनैः सह । श्रीवत्सलक्षणं प्रासय प्रासय लाङ्गलो. ८ तस्मात्कथ्यते ब्रह्मवादिभिः गोपालो.२।२७ वासुदे. १७ .... तरमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy