SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ श्रीविष्णु उपनियाममहाकोशः भेष्ठं सर्व भीविष्णुं सर्वेश्वरं भमन्ति यझोप. १ । श्रुतो विस्तरशो मया भ.गी. ११२२ भीवेष्णवा भुवनमाशु पवित्रयन्ति सुदर्श. १३ श्रुत्याचार्योपदेशेन मुनयो यल्पवं भीम लक्ष्मीश्च पुष्टिश्च कीर्ति ययुः । तत्स्वानुभूविसंसिद्ध चानृण्यतां ब्रह्मण्यं बहुपुत्रताम् । स्वमात्र ब्रह्म भावये मैत्रे. शीर्षक श्रद्धामेधे प्रज्ञा तु भातवेदः भुत्या यदुकं परमार्थमेव तत्संशयो सन्ददातु स्वाहा महाना. १४६ नात्र ततः समस्तम् । श्रुत्या श्रीसखि स्वं सदानन्दे मुकुन्दस्य विरोधे न भवेत्प्रमाणं भवेद. सदा प्रिये । वरदाभयहस्ताभ्यां नर्थाय विनाप्रमाणम् ब्र. वि. ३२ मां विलोकय दुर्लमे ! तुलस्यु. ५ श्रुत्युत्पन्नात्मविज्ञानप्रदीपो बाध्यते श्रीसरस्वतिरूपा पदक्रममन्त्र कथम् । मनात्मतां परित्यज्य.. वराहो. २०४९ ब्राह्मणकल्पशरीरा सावित्री श्रुत्वा दृष्वा न कम्पेत शोकहाँ गोत्रे ब्रह्मदेया भवति सन्ध्यो . २३ त्यजेद्यतिः ना. प. ४।१० श्री पावका नः सरस्वती वाजे श्रुत्वाऽन्येभ्य उपासते भ.गी. १२२६ भिर्वाजिनीवती । यज्ञं वष्टु श्रुत्वाऽप्येनं वेद न चैव कश्चित् भ. गी. २२२९ घिया वसु [ सरस्व. १०+ ऋ.मं. १।३।१० श्रुत्वा स्पृष्ट्वा च भुक्त्वा च दृष्ड्डा श्री श्री सोऽहमर्कमहमहं ज्योतिरह घ्रात्वा च यो नरः। न हृष्यति शिवः । आत्मज्योतिरहं शुक्रः ग्लायतिवासविशेयोजितेन्द्रियः ना. प. ३२३९ सर्वज्योतीरसोऽस्म्यहम् वनदु. १२२ श्रुत्वा स्पृष्ट्वा च भुक्त्वा च दृष्ट्वा श्रुतं चाश्रुतं चानुभूतं चाननुभूतं ज्ञात्वा शुभाशुभम् । न लष्यति व सचासच सर्व पश्यति प्रो. ४५ ग्लायति यः स शान्त इतिकथ्यते महोप. ४।३२ श्रुतं मे गोपाय [ तैत्ति. १२४१+ ना. प. ४१४५ भूयते प्रथमाभ्यासे नादो नानाश्रुतं मे मा प्रहासीः २ऐत. शां.पा. विधो महान् । वर्धमाने तथाश्रुतं श्रुतमेवार्थमनुशृणोति देश __ भ्यासे श्रूयते सूक्ष्मसूक्ष्मतः ना. वि. ३३ दिगन्तरैश्च प्रत्यनुभूतं पुनः श्रेयश्च प्रेयश्च मनुष्यमेतस्तो पुना प्रत्यनुभवति प्रमो. ४५ सम्परीत्य विविनक्ति धीरः । भुतं सर्वमसद्विद्धि वेदं सर्वम श्रेयो हि धीरोऽभिप्रेयसो सत्सदा । शाखं सर्वमसद्विद्धि, वृणीते प्रेयोमन्दोयोगक्षेमावणीते कठो. २।२ महं सत्यचिदात्मकः ते. बि. २५० श्रेयस्त्वं मनसा प्राप्तं तावत्तस्वस्य भुतरखेव मे भगषदृशेभ्यः का कथा भमन. २१५६ [छांदो. ४।९।३+ ७/११३ श्रेयः परमवाक्यथ भ. गी. ३१११ श्रुतिवाक्योदितं सूक्ष्म तद्विष्णोः श्रेयान् द्रव्यमयाद्यज्ञात् भ.गी. ४१३३ परमं पदम् भवसं. ३२५ श्रेयान् वस्यसोऽसानि स्वाहा तैत्ति. १०४५ श्रुतिविप्रतिपना ते भ.गी. २०५३ । श्रेयान स्वधर्मो विगुणः [ भ.गी. २०३५+१८१४७ भुतिशाखाण्यहम् । मनोऽहम् अद्वै. भा. २ श्रेयो धीरोऽभिप्रेयसो..(मा.पा.) कठो. २।२ मुतिस्मृतिसदाचारधारणध्यान श्रेयो भोक्तुं भैक्षमपीह लोके भ.गी. २१ कर्मणः । मुख्यया व्यारूपया भेयोविना सर्वे प्रलयं यान्ति त्रि.म.ना. ५४ ख्यातान्छ्यति श्रेष्ठपण्डिताम् मध्युप. १४ श्रेयो हिज्ञानमभ्यासात् भ.गी. १२।१२ भुतेनापिहिता गुहा इतिहा. १६ श्रेष्ठं सर्वधातममित्याचामति कोदो. ५।२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy