________________
६०३
श्रवर्ण
उपनिषद्वाक्यमहाकोशः
श्रीगोपा.
प्रवर्ण नास्ति मे सिद्धर्मननं च
श्रियं वासय मे कुले मातरं चिदात्मनि
ते. बि. ३।४६ पद्ममालिनीम [श्रीस.११++. खि. ५८७।११ भवणारष्ठयोगेनान्तर्हृदयाकाश
। श्रिया देयम् । हिया देयम् । शब्दमाकणयन्ति
मैत्रा. ६।२२ भिया देयम् । संविदा देगम् तेत्ति. १।११३ प्रवणादेवं प्रतिपद्यन्ते २ प्रणवो. १७ । श्रिया हैवाऽभिषिच्यते
सूर्यता, ११ भवणायापि बहुभिर्यो न लभ्यः
[+नृ. पू. ११३+४।३ शृण्वन्तोऽपि बहवो यं न विद्युः कठो. २७ श्रीकृष्ण रुक्मिणीकान्त गोपीश्रावास्त इन्द्रसोमाः
चिस्यु. ३१ जनमनोहर । संसारसागरे मग्नं श्राद्धकर्ता परश्राद्धं यत्तु भुजीत
मामुद्धर जगद्गुरो
गो. पू. ४।१४ लोलुपः । नष्टं भवति तच्छ्राद्धं
श्रीकृष्णाख्यं परं ब्रह्म गोपिका: रौरवं नरकं प्रजेत्
इतिहा. ४१ श्रुतयोऽभवन् । एतत्सम्भोगभाडं दत्त्वा च भुक्त्वा च अध्वानं
सम्भूतं चन्दनं गोपिचन्दनम् गोपीचं. २९ योऽधिगच्छति । पितरस्तस्य
(ॐ) श्रीकृष्णाय गोविंदाय तन्मासं भवन्ते पांसुभोजना: इतिहा. ३४ गोपीजनवल्लभाय ॐ तत्सश्राद्ध दवा च भवत्वा च भार
भुवः सुवस्तस्मै वै नमो नमः गोपालो. ३।३ मुद्हते द्विजः पितरस्तस्य
(ॐ) श्रीकृष्णाय देवकीनन्दतन्मासं भवन्ते भारपीडिताः इतिहा. ३३
नाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै श्राद्धं इस्वा च भुक्त्वा च संङ्गम
वै नमो नमः
गोपालो. ३०९ न समाचरेत् । पितरस्तस्य
(3) श्रीकृष्णाय रामाय * तन्मासं भवन्ते रेसभोजनाः इतिहा. ३० । तत्सर्भुवः सुवस्तस्मै वै मार्च दत्वा च भुक्त्वा च सपतिः
नमो नमः
गोपालो. ३१७ सहभोजनम् । षण्मासान्पितरो
(ॐ) श्रीकृष्णायानिमद्धाय ऽभन्ति कर्तुरुच्छिष्टभोजनम् इतिहा. ३१
ॐ तत्सर्भुवः सुवस्तस्मै मार्स भुक्त्वा पुनः श्राद्धं भुजीया
वै नमो नमः
गोपालो. १५ लोभमोहितः । नष्टं भवति
श्रीकृष्णो भगवान् नारायणः तच्छ्राद्धं रौरवं नरकं ब्रजेत् इतिहा. ३२
परमात्मा पुरुषोत्तमः त्रिगुणप्राद्धे सप्त पवित्राणि दौहित्रा
रहितः स्वयम्
वि. सि. ३ कुलपस्तिलाः (च्छिष्टं
श्रीकृष्णो वै परमं दैवतम् गो. पू. ११ शिवनिर्माल्य वमनं मृतकपटम्) इतिहा. ५६ ।
श्रीगणपतेरेनं मत्रराजमन्योन्यामाम्यत्येव वाक्, श्राम्यति चक्षुः,
भावात् प्रणवरूपस्यास्य परप्राम्यति श्रोत्रम्..
मात्मनोऽङ्गानि जानीते, ४ भियं च मी च पुष्टिं च कीर्ति
जानाति
ग. शो. ५/१ चानण्यताम्
महाना. १४.५ ()श्रीगुरुः सर्वकारणभूता शक्तिः भावनो. २ श्रियं देवीमुपये श्रीर्मा देवी
| श्रीचूर्ण श्रीकरं दिव्यं श्रियश्चा) र्जुषसामू [ श्रीसु. ३ ऋखि.५।८।३ __ समुद्भवम् । पुण्ड्रं च यस्य मध्ये लिये लक्ष्मीमौपळामम्बिका गां
तु धार्च मोक्षार्थिभिः स्मृतम् अयपुं. ४ पष्टीच यामिन्द्रसेनेत्युदाहु
(ॐ) श्रीगोपालाय निमस्व. स्था विद्या प्रायोनि सरूपा
रूपाय ॐतत मिहायुषे शरणं प्रपद्ये
न. पू. ३२४
सुवस्तस्मै वै नमो नमः गोपालो. ३।११
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International