SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ६०३ श्रवर्ण उपनिषद्वाक्यमहाकोशः श्रीगोपा. प्रवर्ण नास्ति मे सिद्धर्मननं च श्रियं वासय मे कुले मातरं चिदात्मनि ते. बि. ३।४६ पद्ममालिनीम [श्रीस.११++. खि. ५८७।११ भवणारष्ठयोगेनान्तर्हृदयाकाश । श्रिया देयम् । हिया देयम् । शब्दमाकणयन्ति मैत्रा. ६।२२ भिया देयम् । संविदा देगम् तेत्ति. १।११३ प्रवणादेवं प्रतिपद्यन्ते २ प्रणवो. १७ । श्रिया हैवाऽभिषिच्यते सूर्यता, ११ भवणायापि बहुभिर्यो न लभ्यः [+नृ. पू. ११३+४।३ शृण्वन्तोऽपि बहवो यं न विद्युः कठो. २७ श्रीकृष्ण रुक्मिणीकान्त गोपीश्रावास्त इन्द्रसोमाः चिस्यु. ३१ जनमनोहर । संसारसागरे मग्नं श्राद्धकर्ता परश्राद्धं यत्तु भुजीत मामुद्धर जगद्गुरो गो. पू. ४।१४ लोलुपः । नष्टं भवति तच्छ्राद्धं श्रीकृष्णाख्यं परं ब्रह्म गोपिका: रौरवं नरकं प्रजेत् इतिहा. ४१ श्रुतयोऽभवन् । एतत्सम्भोगभाडं दत्त्वा च भुक्त्वा च अध्वानं सम्भूतं चन्दनं गोपिचन्दनम् गोपीचं. २९ योऽधिगच्छति । पितरस्तस्य (ॐ) श्रीकृष्णाय गोविंदाय तन्मासं भवन्ते पांसुभोजना: इतिहा. ३४ गोपीजनवल्लभाय ॐ तत्सश्राद्ध दवा च भवत्वा च भार भुवः सुवस्तस्मै वै नमो नमः गोपालो. ३।३ मुद्हते द्विजः पितरस्तस्य (ॐ) श्रीकृष्णाय देवकीनन्दतन्मासं भवन्ते भारपीडिताः इतिहा. ३३ नाय ॐ तत्सद्भूर्भुवः सुवस्तस्मै श्राद्धं इस्वा च भुक्त्वा च संङ्गम वै नमो नमः गोपालो. ३०९ न समाचरेत् । पितरस्तस्य (3) श्रीकृष्णाय रामाय * तन्मासं भवन्ते रेसभोजनाः इतिहा. ३० । तत्सर्भुवः सुवस्तस्मै वै मार्च दत्वा च भुक्त्वा च सपतिः नमो नमः गोपालो. ३१७ सहभोजनम् । षण्मासान्पितरो (ॐ) श्रीकृष्णायानिमद्धाय ऽभन्ति कर्तुरुच्छिष्टभोजनम् इतिहा. ३१ ॐ तत्सर्भुवः सुवस्तस्मै मार्स भुक्त्वा पुनः श्राद्धं भुजीया वै नमो नमः गोपालो. १५ लोभमोहितः । नष्टं भवति श्रीकृष्णो भगवान् नारायणः तच्छ्राद्धं रौरवं नरकं ब्रजेत् इतिहा. ३२ परमात्मा पुरुषोत्तमः त्रिगुणप्राद्धे सप्त पवित्राणि दौहित्रा रहितः स्वयम् वि. सि. ३ कुलपस्तिलाः (च्छिष्टं श्रीकृष्णो वै परमं दैवतम् गो. पू. ११ शिवनिर्माल्य वमनं मृतकपटम्) इतिहा. ५६ । श्रीगणपतेरेनं मत्रराजमन्योन्यामाम्यत्येव वाक्, श्राम्यति चक्षुः, भावात् प्रणवरूपस्यास्य परप्राम्यति श्रोत्रम्.. मात्मनोऽङ्गानि जानीते, ४ भियं च मी च पुष्टिं च कीर्ति जानाति ग. शो. ५/१ चानण्यताम् महाना. १४.५ ()श्रीगुरुः सर्वकारणभूता शक्तिः भावनो. २ श्रियं देवीमुपये श्रीर्मा देवी | श्रीचूर्ण श्रीकरं दिव्यं श्रियश्चा) र्जुषसामू [ श्रीसु. ३ ऋखि.५।८।३ __ समुद्भवम् । पुण्ड्रं च यस्य मध्ये लिये लक्ष्मीमौपळामम्बिका गां तु धार्च मोक्षार्थिभिः स्मृतम् अयपुं. ४ पष्टीच यामिन्द्रसेनेत्युदाहु (ॐ) श्रीगोपालाय निमस्व. स्था विद्या प्रायोनि सरूपा रूपाय ॐतत मिहायुषे शरणं प्रपद्ये न. पू. ३२४ सुवस्तस्मै वै नमो नमः गोपालो. ३।११ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy