SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ ३६८ पायोरा. उपनिषवाक्यमहाकोशः पायोराकुधनं कुर्यात् कुण्डली पालाशं बैल्वमाश्वत्थमौदुम्बरं दण्ड चालयेत्तदा । मृत्युचक्रगतस्यापि मौजी मेखलां यज्ञोपवीतं च तस्य मृत्युभयं कुतः यो.शि.१२८३ त्यक्त्वा शूरो य एवं वेद मारुणि.५ पायोरुत्सगे. ना.प. ६३ पाल्लवैकं धारयेजन्तुसंरक्षणार्थ पारं गच्छति तनिधनमेतद्वामदेव्यं वर्षावर्षावर्जनमिति कठश्रु. २२ मिथुने प्रोतम् छांदो.२।१२१ पावकः शक्तिमध्ये तु नाभिवक्रे पाराय तमसः परस्तात् मुण्ड. २।२।६। रविः स्थितः ब्र.वि. ६८ पारिवाज्यं गृहीत्वा तु यः स्वधर्म न (श्री) पावकानःसरस्वतीवाजेभिः सरस्व.१० तिष्ठति। तमारूढच्युतं विद्यादिति ऋ.म.शश१०+वा.सं.२०१८४+ सा.वे.१११८९ वेदानुशासनम् शाटयाय.२९ पावनानि मनीषिणाम् भ.गी. १८५ पारुष्यमनृतं चैव पैशुन्यचापि सर्वशः। पावनी परमोदारा शुद्धसत्वानुपातिनी। असम्बद्धप्रलापश्च वाक्यं स्या आत्मध्यानमयी नित्या सुषुप्तिचतुर्विधम् भवसं. १४ स्थेव तिष्ठति १.सो.२।४४ पार्थ नैवेह नामुत्र भ.गी.६४० पाशबद्धस्तथा जीवः पाशमुक्तः पार्थ सम्पदमासुरीम् भ.गी.१६६४ सदाशिवः स्कन्दो.. पार्थस्य च महात्मनः भ.गी.१८७४ पाशबद्धः स्मृतो जीवः पाशमुक्तः पार्थिवः पश्चमात्रस्तु चतुर्मात्रस्तु सनातनः । तुषेण बद्धो ब्रीहिः वारुणः ।...एकमात्रस्तथाऽऽकाशो स्यात्तुषाभावेन तण्डुलः ना.उ.ता.११७ प्रमानं तु विचिंतयेत् येत म.ना. ३१ पाशुपतब्रह्मविद्यासंवेद्यं परमाक्षरम् । पार्थिवे वायुमारोप्य लकारेण परमानन्दसम्पूर्ण रामचन्द्रपदं भजे पा.प्र.शीर्षक समन्वितम् । भ्यायश्चतुर्भुजाकारं चतुर्वक्त्रं हिरण्मयम् । धारयेत्पश्च पाशं छित्त्वा यथा हंसो निर्विशई घटिकाः पथिवीजयमाप्नुयात् यो. त, 24 खमुत्क्रमेत् । छिन्नपाशस्तथा जीव: संसारं तरते सदा क्षुरिको. २२ पार्श्वस्थबोधिताः सन्तः पूर्वाचार पाशैः पशुरिव बद्धं बन्धनस्थस्ये. क्रमागतम् । आचारमाचन्त्येव वास्वातंत्र्यम् मैत्रा. ४२ सुप्तबुद्धवदुत्थिताः महो.५॥३८ पाषाण इव निश्चल: पार्थे राधिका चेति । तस्या अंशो योगो. २२ लक्ष्मीदुर्गाविजयादिशक्तिरिति राधोप. ११५ पाषाणलोहमणिमृण्मयविग्रहेषु पाणिघातेन संपीड्य योनिमाकुश्च. पूजा पुनर्जननभोगकरी मुमुक्षोः मैत्रे. २।२६ येढम् । अपानमूर्ध्वमाकृष्य पाहि गीर्भिश्चतसृभिर्वसो स्वाहा महाना. ७५ मूलबन्धो विधीयते यो.चू. ४६ पाहि नो अग्न एकया महाना.७५ पाणिमागेन सम्पीड्य योनिमा पांसुना च प्रतिच्छन्नशून्यागारप्रतिकुञ्चयेदृढम् ( उडानाख्यो हि ___ श्रयः । वृक्षमूलनिकेतो वा.. (यतिः) ना.प. १।२५ बन्बोऽयं योगिभिः समुदाहृतः) श्यो.स.१२० श्यो.स.१२० पिङ्गला चोत्थिता तस्माइक्षनासापाणि वामस्य पादस्य योनिस्थाने पुटावधि त्रि.मा.२१ नियोजयेत् श्यो.स.११२ पिङ्गला चोर्ध्वगा याम्यनासान्तं भवति शांडि.१४६ पालाशमासनं शय्यां पादुके दन्त पिङ्गलायामिडायां तु वायोः सङ्कमण धावनम् । वर्जयेचापि निर्यासं तु यत् । तदुत्तरायणं प्रोक्तं.. जा.द. ४४० रकं न तु समुदवम् शिवो.४९१ पिङ्गलाया विरिथि: स्यात् (देवता) जा.द.४१३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy