SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ पादाङ्गु भूमध्यललाटमूर्ध्ना स्थानानि तेषु क्रमादारोहावरोहक्रमेण प्रत्याहरेत् पादाङ्गुष्ठधारणाच्छरीरलघुता भवति पादाङ्गुष्ठावधिः कन्दादधो याता च कौशिकी (नाडी ) पादाङ्गुष्ठे कराङ्गुष्ठे स्फुरणं यस्य न श्रुतिः । तस्य संवत्सरादू जीवितस्य क्षयो भवेत् पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि । धनुराकर्षका कृष्टुं धनुरासनमीरितम् उपनिषद्वाक्यमहाकोशः Jain Education International शाण्डि. १/८/१ शांडि. १/७/४५ त्रि.ना. २|७४ पापपूर्णस्य मर्त्यस्य त्रिपुण्ड्रोद्धूलने शिवे । रुद्राक्षधारणे द्वेषः स्वत एव प्रजायते त्रि.बा.२।४३ पादादिकं गुणास्तस्य शरीरं तत्त्वमुच्यते । धर्मोऽस्य दक्षिणं चक्षुरधर्मोऽथो परः स्मृतः ना. बि. २ पादादि जानुपर्यन्तं पृथिवीस्थानमुच्यते १ यो.स. ८४ पादाचैरचैरग्भिस्तृचेन द्वादश भिर्नामभि: ... षड्डीजैः सम्पुटिता:.. सूर्यथा. 21९ पादाघोभागे संयमादतललोकज्ञानं शांडि. ११७१५२ पादा मात्रा मात्राश्च पादाः ( ओङ्कारस्य ) पादाभावाद्गतिर्नास्ति इस्ताभात्रात् क्रिया न च पादावेवास्या एकमङ्गमुढं तयोरित्यापरस्तात्प्रतिविद्दिता भूतमात्रा पादे संयमाद्विदललोकज्ञानम् पादो रथः ( शारीरयज्ञस्य ) पादोऽस्य विश्वा भूतानि [ त्रि. म. ना. ४18 + पू. सू. ३ [ऋ.८.८|४|१७= मं.१०/९०1३+ पादोऽस्य सर्वा भूतानि पादोस्येहाभवत् पुनः त्रि. म. ना. 81४+ [ ऋ.अ.८४ । २७= मं. १०/९०/४ + पादौ च गन्तव्यं च मनश्च मन्तव्यं च पादौ च गन्तव्यं च नारायणः ते व्यग्लास्येतां यन्मां नागमिष्य इति पादौ स्वेतावात्मन इति होवाच पानीयं तद्भवाकृति त्रि.ब्रा.२/१२२ पापफलनरकादिमांस्तु शुभकर्मफलस्वर्गमस्त्विति काङ्क्ष पापभाओ हि श्रोतॄणामसूयावतां पापश्चापक्रामन्ति माण्डू. ८ कौ. त. ३/५ शांडि. १/७/५२ प्रा. हो. ४२ चित्त्यु. १२/२ वा.सं. ३१/३ ते. चिं. ५/१९ पापादस्मानिवर्तितुम् 1 छां. ३२१२२६ पु. सू. ४ चित्यु. १२/२ वा.सं. ३१४ पापकर्षणो गोभूमिवेदवेदितो गोपीजनविद्याकलापप्रेरकः पापकारी पापो भवति, पुण्यः पुण्येन कर्मणा भवति, पापः पापेन प्रभो. ५१८ सुबालो. ६।१ पायृप छांदो. ५/१७/२ | छांदो. ५/१७/२ वराहो. ५/१ पापमेवाश्रयेदस्मान पापहर वीर हनुमन् ईश्वरावतार वायुनन्दनमञ्जना सुतबन्धय बन्धय पापं कर्म न ष्यित इति पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकसम्भवामि पापं चरति पाप: कर्मणा (पापेन भवति) पुरुष: पाप्मना ह्येतद्विद्धम् पाप्मना ह्येष विद्धः पाप्मानं प्रजहि ह्येनं पाप्मानं मृत्युमन्वावायानीति पायुरम्यात्मं, विसर्जयितव्यमधिभूतं, मृत्युस्तत्राधिदेवतं.. पायुमूलादोर्ध्वगाम्बुसा भवति पायुश्च विसर्जयितव्यं च वायुश्च विसर्जयितव्यं च नारायणः पायुमेनाप्येति यः पायुमेवास्वमेति पायूपस्थेऽपानं चक्षुः श्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते मध्ये तु समानः For Private & Personal Use Only ३६७ गो. पू. ११३ बृह. ४/४/५ सि. शि. ६ मं. बा. २/७ बृह. ३/२/१३ भ.गी. ११३९ पापाद्विभेति सततं न च भोगमपेक्षते अध्युप. ९ पापेभ्यो रक्षन्ताम् पाप्मना गृहीत इत्र भ्राम्यमाणं इतिहा. २ भ.गी. १।३६ लांगूलो ८ छांदो. ४/१४/३ छांदो. ८|१३|१ भ.गी. ३।३६ म.ना. ११।३, ४ मैत्रा. ४१२ क्र. ११२४,५, छांदो. ११२१२, ३ भ.गी. ३।४१ बृह. ५।३।१० सुबालो. ५/१३ शांडि. ११४१६ प्रभो. ४।८ सुबालो. ६।१ सुबाको. ९४८ प्रभो. ३२५ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy