SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ पिङ्गला. उपनिषवाक्यमहाकोशः पिपीलि. ३६९ भवन्ति पिङ्गलायां रविः (चरति)[शांडि.१।४।६ जा.द.४।४० : पितृन्नो मातृनो ब्रह्मनो गुरुहननः पिङ्गलायाः पृष्ठतो याम्यनेत्रान्तं पूषा कोटियतिम्रोऽनेककृतपापो यो मम भवति शांडि.११४६ षण्णवतिकोटिनामानि जपति स पिण्डवर्जितः पिण्डस्थोऽपि प्रत्यगात्मा तेभ्यः पापेभ्यः प्रमुच्यते रामर. १९ सर्वव्यापी भवति पैङ्गलो. ४९ पितृदेवो भव । भाचार्यदेवो भव तैत्ति.१।११।२ पिण्डपातेन या मुक्तिः सा मुक्तिन । पितृमातृगुरुशुश्रूषाध्यानवान् स्वर्गीय: तु हन्यते यो.शि.१११६३ कांचनदाता... भवति संहितो.४१ पिण्डब्रह्माण्डयोरैक्यं लिङ्गसूत्रात्मनोरिव रोगकुं. ११८१ पितृमातृवधोत्पन्नं बुद्धिपूर्वमघं च यत्। पिण्डांशु निक्षिपेत्तत्र आयन्तं तदनुष्ठानमात्रेण सर्वमेतद्विलीयते रामो. ५।१८ प्रणवेन तु ।...स्वाहान्ते जुहुयात्तत्र.. अ.जा. ३११३ पितृमातृसहोदरदारापत्यगृहारामक्षेत्रपिण्डे पिण्डे शरीरस्य पिण्डदानेन ममतासंसारावरणसाल्पो बन्धः निरा. २१ सम्भवः पिण्डो. ९ पितृयागोक्तविधानेन ब्राह्मणानभ्यर्च्य... ना.प.४।३१९ पितरं पुत्रमग्निमुपवीतं कर्म कलत्रं पितृलोकाचन्द्रं, ते चन्द्रं प्राप्यानं चान्यदपि (त्यजेत् ) भारुणि.५ बृह.६।२।१६ पितरं मातरं कलत्रपुत्रमाप्तबन्धुवर्ग... पितृलोकादाकाशं छांदो.५/१०४ वाऽनुमोदयित्वा...आग्नेय्यामेव पितृश्राद्धे पितृ-पितामह-प्रपिताकुर्यात् पहःप. २ महान्...युग्मकृत्या ब्राह्मणापितरौ चास्य दासत्वं कुरुतस्त नयेत् ना.प. ४।३९ प्रचोदितौ ( येन यत्र कृतं कर्म पितृदा वै त्वमसि मातृहा वै त्वमसि छांदो.७।१५।२ स तत्रैव प्रजायते) शिवो.७१११० , पितृणामयमा चास्मि भ.गी.१०।२९ पिता स्वं मातरिश्वनः प्रमो. २।११ पितृनथ पितामहान् भ.गी. श२६ पिता पुत्रं प्रेष्याह्वयति को.त. २।१५ पितॄन यान्ति पितृव्रताः भ.गी. ९।२५ पितामहस्तथेत्यङ्गीकृत्य (माह- ना. प. ४।३८. पितृणामेव महिमानं गत्वा चन्द्रमस: पितामहं पुनः पप्रच्छ नारदः कथं सायुज्यरसलोकतामाप्नोति महाना.१८०१ यज्ञोपवीती ब्रामण इति ना.प. ३१७७, पितृणां प्रथमा स्वधा प्रो . २१८ पिता माता प्रजैत एव मन एव पिता पितेव पुत्रस्य सखेव सख्युः भ.गी.११४४ ___ वाङ्गता प्राणः प्रभा बृह. ११५/७ पितोत्तररूपम् । प्रजा सन्धिः तैति .३६ पिता मेऽमन्यत नाननुशिष्य पित्रादिशरीरवहने पुत्रादीनां ब्रह्म__ हरेतेति [बृह. ४३१२२, ३,४,५,६,७. हत्यादिदोषसम्भवाच, तस्मान्न पिताऽसि लोकस्य चराचरस्य भ.गी.१११४३। देहो ब्राह्मणः व. सू. ४ पिताऽहमस्य जगतः भ.गी. ९।१७: पित्र्यं का गान्धर्व वा देवं वा प्रामा. पिताऽहं, माताऽहं, पुत्रोऽहम् अद्वैत.भा.२ पत्यं वा ब्राझं वाऽन्येषां वा पितू रेतोषिकात्पुरुषो, मातू रेतोति भूतानाम् बृह.४।४।४ रेकाली, उभयोजितुल्यत्वा पिधाय बुद्धथा द्वाराणि मनो ध्याने मपुंसको भवति गर्भो. ३ निवेशयेत् । ना.प.६७ मितृकतस्यैनसोऽवयजनमसि स्वाहा महाना.१४३१ पिपीलिका यया लमा देहे ध्यानापितृगेहेषु या कन्या रजः पश्यत्य द्विमुच्यते । बसौ किं वृश्चिकैर्दष्टो संस्कृता । सा कन्या वृषली नाम देहान्ते वा कथं सुखी यो.शि.२३३ तत्पतिवृषलीपतिः इतिहा. ६७ । पिपीलिकायांलमायांकण्डस्तत्रप्रवर्तते यो.शि.१२११५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy