SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ शास्ने मयि उपनिषद्वाक्यमहाकोशः शिवज्ञान ५९७ प्रारब्धनाशाप्रतिभाननाश एवं शिरसि बाणं बाहुनाभिपीठत्रिधा नश्यति चात्ममाया प्रकृतिरूपकं देहे धारणं यस्य शाने मयि त्वयोशे व ह्यखण्डैक न विद्यते हेहं न पश्येत् लिङ्गोप. २ रसो भवान् ते. बि. २०४२ शिरसीशानमन्त्रेण कण्ठे तत्पुरुषेण शाः सज्जनसम्पर्कपूर्वकैश्च तपो तु । अघोरेण गले धार्य तेनैव दमैः। आदौ संसारमुक्त्यर्थ हृदयेऽपि च (रुद्राक्षधारणं) रु. आ. २१ प्रज्ञामेव विवर्धयेत् महो. ४।४ । शिरः कपालं केशान् न कुर्यात् लिङ्गोप. २ शिरःपीठं लिङ्गात्मकं सर्वम् लिङ्गोप. २ शांडिल्यपैनलंभिक्षुमहच्छारीरकंशिखा मुक्ति. ११३५ । शिखरिणां प्रपतनं ध्रुवस्य प्रचलन 'शिरःपाणिपादपायूपस्थं सर्व लिङ्गोप.१ वृश्चनं वा तरूणां (वातरज्जूनां) मैत्रा. १८ लिङ्गस्वरूपम् शिरःपाणिपाइपार्श्वपृष्ठोरूदरजकशिखण्डी च महारथः भ.गी. १।१७ शिभोपस्थपायवो मे शुद्धयंतां शिखा च दीपसङ्काशा १ प्रणवो. ९ ज्योतिरह विरजा विपासमा शिखा ज्ञानमयी यस्य उपवीतं च भूयासर स्वाहा महाना.१४।१० तन्मयम् । ब्राह्मण्यं सकलं शिरा नद्धयोऽस्थीन्युपग्रहा: छाग. ६२ तस्य इति ब्रह्मविदो विदुः शिरासु तत्पृष्ठगतासु नित्यं ( वेदानुशासनम्-नेतरेषां तु __ समातृकाः शक्तिगणा वसन्ति १ बिल्वो. ५ किचनपिरत्र.१८+शाट्या.१७ +ना.प. ३३८६ शिरोमध्यगते वायो जा. द. ६.३० शिखा ज्ञानमयी वृत्तिर्यमाद्यष्टांग. शिरो रक्षतु वाराही चैन्द्री रक्षेब्रु. साधनैः त्रि. प्रा. २।२३ जद्वयम् । चामुण्डा हृदयं रक्षे. शिखा तु दीपसङ्काशा अ. वि. ९ स्कुक्षिं रक्षतु वारुणी वनदु. ८९ शिखा प्राणमयी वृत्तिर्यमाद्यष्टाङ्ग शिरोव्रतं विधिवद्यैस्तु चीर्णम् साधनम् । देहेन्द्रियेषु वैराग्यं (तेषामेवैतां ब्रह्मविद्यां वदेत) मुण्ड.३।२।१० यम इत्युच्यते बुधैः २ अवधू. १ शिव एकः स्वेन भासेदं सर्वे शिखायामेकरुद्राक्षं त्रिशतं दृष्टा तप्तायःपिण्डवदेकं शिरसा वत् रु. जा. १५ भिन्नवदवभासते त्रि.ग्रा. ११ शिखा वर्णाश्रमिणामेककैव परब्र. ६ शिव एको ध्येयः शिवंकरः म. शिखो. ३ शिखाऽस्य मनस्तमोलक्षणं भित्त्वा शिव एव जङ्गमरूपः रुद्रोप. २ तमोऽतमाविष्टमागच्छति मैत्रा. ६२४ शिव एव प्राणलिङ्गी रुद्रोप. २ शिखां यज्ञोपवीतं छित्त्वा शिव एव रुद्रः प्राणलिङ्गी, नान्यो सम्यस्तं मयेति त्रिवारमुचरेत् याज्ञव. १ भवति रुद्रोप. २ शिखां यज्ञोपवीतं...विसज्यैव शिव एव स्वयं साक्षादयं ब्रह्मपरिन नति ना. प. ३१७७ विदुत्तमः [ महो. ४१८५+ २ आत्मो. २० शिबी मुण्डी चोपवीती कुटुम्बी शिव एव सदा ध्येयः सर्वसंसारयात्रामानं प्रतिगृहन्मनुष्यात् शाट्याय. १८ मोचकः शरभो. ३२ शिथिलीकतसर्वाङ्ग आनखान शिवगुरुस्वरूपो महेश्वरः रुद्रोप. ३ शिखाग्रतः ।...स्वयं प्रकाशिते शिवज्ञानविदं तस्मात्पूजये. तर स्वानन्दस्तक्षणाद्भवेत् ममन. २१५० । द्विभवर्गुरुम् शिवो. १३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy