SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ ५९६ शान्ता शान्तादिहीनात्मा नादान्तज्योतिरूपकः शान्तिमाप्नोति नैष्ठिकीम् शान्तिसमृद्धममृतम् शान्ति निर्वाणपरमां शान्तिसंसृजन्ति पशुपाशविमोक्षणम् शान्तिस्त्वं, पुष्टिस्त्वं श्रान्तो दान्त उपरतस्तितिक्षुर्योऽनूचानो ह्यभिजज्ञौ समानः शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्यति शान्तो दान्तोऽतिविरक्तः सुशुद्धो गुरुभक्तः शान्तोऽपि व्यवहारस्थः कुर्वन्नपि न लिप्यते शाम्ताशा शान्तोऽप्राणौ निरात्माऽनन्तः शान्तोऽस्मि पुरुषोत्तमः शान्तौ सुषुप्तविश्वः, शान्त्यतीते सुषुप्ततेजसः शान्त्यतीतं स्वराद्वहिः शान्त्या चित्तं ( शुद्धं भवति ) शाब्दः सौवरस्ते जोमयोऽमृतमयः पुरुषोऽयमेत्र स योऽयमात्मेदममृतमिदं ब्रह्मेद सर्वम् शाम्भवस्थानमेतत्ते वर्णितं पद्मसंभव शाम्यतीदं कथं दुःखमिति तप्तो ऽस्मि चेतसा शारीरस्तेजोमयोऽमृतमयः पुरुषो ऽयमेव स योऽयमात्मा शारीरं केवलं कर्म शारीरं तप उच्यते शारीरोऽग्निर्नाम जरावणुदाविश्वस्कन्दति शार्कराक्ष्य कं त्वमात्मानमुपास्से शालावंशे सर्वेऽन्ये वंशाः समाहिताः स्युः शाश्वतस्य च धर्मस्य शाश्वतं पदमव्ययम् Jain Education International उपनिषद्वाक्यमहाकोशः ते. बिं. ५/५ भ.गी. ५/१२ तैत्ति. ११६/२ भ.गी. ६।१५ म. शिरः. ३।१० अ. शिरः. ३३१ शायाय ५ सुबालों. ९/१४ त्रि.म.ना. १/२ १सं. सो. २/३३ मैत्रा. ७१४ मैत्रे. ३।२४ प. हं. प. १० पं. ब्र. १५ महाना. १७/१२ बृह. २/५/९ यो. शि. ५/१६ महो. ३१६ बृ६. २/५/१ भ.गी. ४।२१ भ.गी. १७/१४ प्रा. हो. २।४ छांदो. ५/१५/१ ! शान शाश्वतोऽजः स्वतन्त्रः स्वे महिम्नि तिष्ठति शाश्वतं मतम् शाश्वतं परमं पदम् शाश्वतं वै रुद्रमेकस्वमाहुः शाश्वत शिवमच्युतम् शाश्वतं सदाशिवं ब्रह्मादिवन्दितं योगिध्येयं परमं पदम् शास्ताऽच्युतो विष्णुर्नारायणः शास्त्रज्ञानात्पापपुण्यलोकानुभवश्रवणात्प्रपञ्चपरतः... साधनचतुष्टय सम्पन्नो यः सन्यस्यति स एव ज्ञानसन्यासी [ १ सं. सो. २।१३+ शास्त्रमेतत्प्रयत्नेन सदाऽभ्यस्यं मुमुक्षुभिः । यस्य धारणमात्रेण स्वयं तत्वं प्रकाशते शास्त्रसज्जन सम्पर्कवैराग्याभ्यासरूपिणी । प्रथमा भूमिकैषोक्ता मुमुक्षुत्वप्रदायिनी शास्त्रसज्जन सम्पर्कवैराग्याभ्यासयोगवः शास्त्रसज्जनसम्पर्कवैराग्याभ्यासपूर्वकम् । सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा [ महो. ५/२८+ शास्त्रसज्जन सम्पर्कैः प्रशामादौ विव शाखं विनापि सम्बोढुं गुरवोऽपि न शक्नुयुः शास्त्रं सर्वमसद्विद्धि हाई सत्य ३ ऐत. २|१|१ मम का क्षतिः भ.गी. १४।२७ शास्त्रेण न स्यात्परमार्थदृष्टिः भ.गी. १८/५६ कार्यक्षमं पश्यति चापरोक्षम् । For Private & Personal Use Only मैत्रे. २।४ ते. बिं. ११८ त्रि.म.ना. ७/७ बटुको. २३ महाना. ९३ गणेशो. ५/६ मैत्रा. ७/७ ना. प. ५/३ वराहो. ४|४ प. पू. ५/७१ योगकुं. २/१० ते. बिं. ३५० चिदात्मकः शास्त्राण्यधीत्यमेधावी अभ्यस्य च पुन: पुन: । परमं ब्रझ ( विद्यायाः) विज्ञाय उल्कावतः (ना) न्यथोत्सृजेत् म. ना. १ शास्त्रीयेणैव मार्गेण वर्तेऽहं १ अवधू. २२ अमन. २।१०६ म.पू. ५/८१ शांडि. १७/२६ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy