SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ५९८ शिवज्ञानं शिवज्ञानं परं ब्रह्म तदारभ्य न सन्त्यजेत् । ब्रह्मासाद्य च यो गच्छेद्ब्रह्महा स प्रकीर्तितः शिवज्ञानं समभ्यसेत् शिवज्ञानात्महस्तेन कस्तं न प्रतिपूजयेत् । ( अज्ञानपङ्कनिर्ममं यः समुद्धरते जनम् ) शिवज्ञानार्थतत्त्वज्ञं प्रसन्नमनसं गुरुम् । शिवः शिवं समास्थाय ज्ञानं वक्ति न हीतर: शिवधर्माच्छिवज्ञानं प्राप्य मुक्ति मवाप्नुयात् ( यद्वा ) शिवभक्तिसम्पृष्टं सदापि तद्भसितं देवताधार्यम् शिवशक्तिसमायोगे आयते परमा स्थितिः शिवभक्तिविहीनश्चेत् स चण्डाल उपचण्डालः शिवयानुषको मध्ये दलेऽहं निवसामि नित्यम् उपनिषद्वाक्यमहाकोशः शिवो. ७/६२ शिवो. ७६१ Jain Education International शिवो. ७१४१ शिवमक्षरमव्ययं हरिहरहिरण्य भस्मजा. २/४ गर्भस्रष्टारं शिवमद्वैतं 'चतुर्थं मन्यन्ते[ गणेशो. ११४ + रामो २४ शिवमात्मनि पश्यन्ति प्रतिमासु न योगिनः शिवो. ७१४ शिवो. १।३० रुद्रोप. १ यो. शि. १।११७ रुद्रोप. १ जा. द. ४/५९ १ बिल्वो ३ निर्वाणो. २ शिवयोगनिद्रा व शिवयोगी शिवज्ञानी शिवजापी तपोधिकः । क्रमशः कर्मयोगी च पञ्चैते मुक्तिभाजनाः शिवरूपः प्राणलिङ्गी शिवलिङ्गघरं विप्रं विपन्नं न तु दाहयेत् । यदि ना दाइयेत्तस्य ब्रह्महत्या तदा भवेत् शिवलिङ्गं त्रिसन्ध्यमस्य कुशे सदानं. १३ यासीनो ध्यात्वा ( जुहुयात्) भस्मजा. २।४ शिवलिङ्गार्चनयुतश्चाण्डालोऽपि स एव ब्राह्मणाधिको भवति रुद्रोप. १ शिवो. ११३६ रुद्रोप. २ शिवः सर्व शिवव्रतधरं दृष्ट्रा समुत्थाय सक्ष द्रुतम् । शिवोऽयमिति सङ्कल्प्य हर्षितः प्रणमेत्ततः शिवशक्तिमयं मन्त्रं मूलानागरसमुत्थितम् । तस्य मन्त्रस्य वै ब्रह्मञ्छ्रोता वक्ता च दुर्लभः शिवशक्त्यमृतस्पों लब्ध एव कुतो मृतिः शिवस्त्यात्मकं रूपं चिन्मया नन्दवेदितम् शिवश्च नारायणः शक्रश्च नारायणः [ त्रि.म.ना. २१८+ शिवश्चोर्ध्वमय: शक्तिरूशक्तिमयः शिवः शिवसायुज्यमवाप्नोति शिवस्य जीवरूपस्य स्थानं तद्धि प्रचक्षते । यत्र कुण्डलिनी नाम पर शक्तिः प्रतिष्ठिता शिवस्य हृदयं विष्णुर्विष्णोच हृदयं शिवः शिवं तुरीयं यज्ञोपवीतम् शिवं प्रशान्तममृतं ब्रह्मयोनिम् शिवं शक्तिं च सादाख्यामीशं विद्याख्यमेव च ( यत् ) शिवं शान्तमद्वैतं चतुर्थ मन्यन्ते स ब्रह्मप्रणवः... शिवः क्षरति लोकान् वै विष्णुः 1 पाति जगभयम् शिवः पुरुष ईशानो नित्यमात्मेति कथ्यते शिवः शिव इमे शान्तनाम चाद्यं मुहुर्मुहुः । उच्चारयन्ति तद्भक्त्या ते शिवा नात्र संशयः शिवः शिवाय भूतानां यस्मादानं प्रयच्छति । गुरुमूर्तिः स्थितस्तस्मात्पूजयेत्सततं गुरुम् शिवः शैत्रागमस्थानां कालः कार्लेकवादिनाम् शिवः सर्वजगत्पतिः For Private & Personal Use Only शिवो. ७।७२ यो. शि. २/५ बृ. जा. २११५ पा.प्र. ९ नारा. २+ ना.पू.ता. ५/४ बृ. जा. २/१० रु. जा. ४५ यो.शि. १।१६९ स्कन्दो. ८ निर्वाणो. ६ कैव. ११६ बृ. जा. ४।२० ना. प. ८/२३ ते. बिं. ५१८७ महो. ६।६१ शिवो. ११९ शिवो. ७/२ प. पू. ३१२१ शिवो. १।१४ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy