SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ शं न इन्द्रा उपनिषद्वाक्यमहाकोशः शान्ता शं न इन्द्रापूषणा वाजसाती प्रवर्या. ११ । शाङ्करीयं महागास्त्रं न देयं [+र. मं. ७३५/१+ वा. सं.३६।११! यस्य कस्यचित् ते. किं. ६१०८ शं न इन्द्रो बृहस्पतिः शं नो शाटीद्वयं कुटीच कम्य, ब. विष्णुरुरुक्रमः [ तैत्ति. १११११,१३+ दस्यैकगाली... ना. प. ८ [प्रबा . ९+ वा. सं. ३६९ शाट्यायनीब्रह्मविद्याखण्याकार. शं नः कुरु प्रजाभ्योऽभयं पशुभ्यः सुखाकृति । यतिवृन्दहदागा [प्रवा . २२+ वा. सं. ३६।२२ रामचन्द्रपदं भजे शाला, शीर्षक शं नः कौलिकः, शं नो वारुणी, शाच्यायनी हयग्रीवं दत्तात्रेयं च शं नः शुद्धिः शं नोऽग्निः कौलो. शां. गामडम् मुक्तिको. ११३९ शं नः शीक्षा सहनौ यश्छन्दसा शाण्डिल्यो ह वा अथर्वाणं पप्रच्छा_भूः स यः पृथिव्योमित्युतं ऽऽत्मलाभोपायभूतमष्टाङ्गयोगचाहं वेदमनून्य गं नो द्वादश तैत्ति. १।१३।१ मनुव्रीति शांडि. १११११ शं नो अस्तु द्विपदे शं चतुष्पदे सहवै. शां.पा. शान्त एव चिदाकाशे स्वच्छे शम[प्रव . ८+ ऋ. मं. १०।१६५।१ समात्मनि । समग्रशक्तिखचिते [+वा.सं.३६।८+अथर्व.६।२७।१ ब्रह्मेति कलिताभिधे । सर्वमेव शं नो दिशतु श्रीदेवी महामाया परित्यज्य महामोनी भवानघ अ. पू. ५/११३ वैष्णवी शक्तिराद्या लक्ष्म्यु .४ शान्तमेकं समृद्धं चैकम (ब्रह्मरूपके) मैत्रा. ६३६ शं नो देवीरभिष्टय मापो भवन्तु शान्तसङ्कल्पः सुमना यथा स्यात् कठो. १।१० पीतये प्रवा. १२+ ऋगं. १०१९।४ ' शान्तसन्देहदौरात्म्यं गतकौतुक. [वा.सं.३६।१२+अर्थव.१।६।१ विभ्रमम् । परिपूर्णान्तरं चेतः 'शं नो देवीरभिष्टये' इत्येवमादि पूणेन्दुरिव राजते महो. ५।६८ त्वाऽथर्ववेदमधीयते २ प्रणवो. २१ शान्तसम्यकप्रबुद्धानां यथास्थित. शं नो भवतु भुवनस्य यम्पतिः मिदं जगत् म. पू. ५।११० [प्रवर्या. २+ वा. सं. ३६।२ शान्तसंसारकलनः कळावानपि । शं नो मह इत्यादयो नो इतराणि निष्कलः । यः सचित्तोऽपि त्रयोविशतिः तैत्ति. १२१३६१ निश्चित्तः स जीवन्मुक्त उच्यते महो. २०६९ शं नो मित्रः शं वरुणः शं नो शान्तं तपो दमस्तपः शमस्तपो भवत्वर्यमा तैत्ति. ११११ दानं तपो या तपः महाना. ७८ [प्रवा . ९+ वा. सं. ३६४९ शान्तं ब्रह्मेदमलमम् म. पू. ५।११२ शंसन्तमनुशंन्ति बढ़चाः शान्तं शिवमक्षरम् व्ययं भस्म. २।४ शास्त्रकोविदाः मंत्रिको. ९ शान्तं शिवमद्वैतं चतुर्थ मन्यन्ते, शाकल्येति होवाच याज्ञवल्क्य समात्मा स विज्ञेयः [माण्डू.७+ रामो. २।४ स्त्वार बिदिमे ब्राह्मणा शान्तः प्रसन्नवदनो ह्यक्रोधो मङ्गारावक्षयणमता ३ इति बृह. ३१९६१८ भक्तवत्सलः । अनेन सदृयो शाकायन्यस्य चरणाभिमृश्य मन्त्रो जगत्स्वपि न विद्यते रामो.ता. ६२७ मानो राजेमां गार्थी जगाद मैत्रे. १२२ शान्तः प्राणोऽनीशात्मा मैत्रा. २।४ शाकररवते तिरश्ची शान्ता दान्ता उपरतास्तितिक्षवः शाखान्तरोपनिषत्स्वरूपमेव समाहिता:..आत्मानन्दा:.. नृसिंहो. ६३ निरूपित त्रि.म.ना. ४॥२ शान्ता विद्वांसो भैक्षचयाँ चरन्त: मुण्ड. श२।११ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy