SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ५९४ शरीरमे उपनिषद्वाक्यमहाकोशः शं न इन्द्राशरीरमेवास्या एकमङ्गमदूढं, तस्य शरीरे पाण्डवस्तदा भ.गी. १७१३ सुखदुःखे परस्तात्प्रतिविहिता शरीरे पाप्मनो हित्वा सर्वान्कामान् भूतमात्रा को. त. ३१५ समभुते तैत्ति. २५ शरीरयज्ञसंशुद्धचित्तस जातघोधतः। शरीरे सकलं विश्वं पश्यत्यात्मामुनयो यत्पदं यान्ति तद्राम . विभेदतः योग. १४९ पदमाश्रये प्रा. हो. शीर्षक शरीरे प्राणः प्रतिष्ठितः तैत्ति. ३७ शरी यात्राऽपि च ते भ. गी. ३२८ शरीर्यप्यशरीर्येष परिशरीरलघुना दीप्ति ठराग्निविव च्छिन्नोऽपि सर्वगः २मात्मो. १४ धेनम (नाडीशुद्धिचिह्नानि) यो. त. ४५ शर्मि मे भव यत्पापं तनिवारय मारुणि.३ आरोग्लयतावित पादाङ्गनिरोधनात् जा. द. ६२४ शर्वः सर्वस्य जगतो विधाता वर्ता शरीरवाङझनोभियत भ.गी. १८।१५ हा विश्वरूपत्वमेति त्रियुगे. १५ शरीरस्थं प्राणमग्निना सह योगा शो विश्वं मायया स्त्रिद्दधार ग. पू. ता. २१८ भ्यासेन समं न्यन वा यः शल्कैरग्निमिन्धान उभी लोको करोति, स योगिपुङ्गवो भवति शांडि. १।४।२ सनेमहम् महाना.१३०१२ शरीरस्थोऽपि कौन्तेय भ.गी. १३१३२ शवपिण्डदेकत्रानं (त्यजेद्यानः) शरीरस्य देहिनो जाग्रत्स्वप्न धुप्ति [ना. प. ७१+ १सं.सो. १७९ तुरीयावस्थाः सन्ति ना. पे. ५।१ शशपृष्ठाद्गौतमः, वसिष्ठ उर्वश्यां, शरीरं तावदेव स्यात्षण्णवत्य. अगस्त्यः कलशे जातः व. सू. उ. ५ गुलात्मकम् जा. द. ४१ शशशृङ्गेण नागेन्द्रो मृतश्चेजगशरीरंतु एकादशेन्द्रियात्मकम सामर. १०१ दस्ति तत् ते. विं. ६।७४ शरीः ध्रियते येन वर्तते तत्र कुण्डली वराहो. ५।२२ । शशिमध्यगतो वहिर्वसिमध्यशरी मेचिर्पणम [ना..४।४५+ तत्ति. १।४।१ गता प्रभा ध्या. वि.२७ शरीरं यदवाप्नोति भ.गी. १५८ शशिरवी येते पुरुषोत्तमात् _ वि. वि. २ शरीरं यज्ञशमलं कुसीदं महाना. ५/९ . शशिस्थाने वसे द्विन्दुस्तयोरक्यं शरीरं वेदिः ( शारीरयज्ञस्य) प्रा. हो. ४२ सुदुर्लभम् पा. वि. ८८ शरीरं सर्वजन्तूनां षण्णवत्यङ्ग शश्वच्छान्ति निगच्छति भ. पी. ९।३१ लात्मकम् । तन्मध्ये पायु. देशात ब्यकुलात्परतः परम बराहो. ५।१९ अश्वत् सूयमानत्वात्सूर्यः मंत्रा. ६७ (तथा ) शरीराणि विहाय शश्वदमितानन्दाचलोपगिविहारिणी जीर्णान्यन्यानि संयाति मूलप्रकृतिजननीमविद्यालश्लीनतानि देही भवमा २।३७ मेवं ध्यात्वा...तया चानुज्ञात. शरीगमाणो द्वादशाहनोऽधिको श्रोपर्युपरि गत्वा महाविराद. भवति त्रि.म.ना.६३ दि. २४ार पदं प्राप कारीगतर्गना: सर्व रोगा विन. शाश्वब्रह्ममयं रूपं क्रियाशक्ति. यन्ति (स्वस्ति काराष्ट्रासन:) शारि, १।३।१२ मदाहता सीनो. २४ शारीभिमान जीयत्वम् ना. प.६७ आश्वद्विश्वमिदं जगत् घृ. जा. २।६ शरीरेण जिताः सर्व शरीरं योगि शं न इन्द्रामी भवतामवोभिः प्रवा . ११ भिनितम् । तत्कथं कुरुते तेषां [ .मं.७१३५+ वा. सं. ३६११ सुखदुःखादिक फालम यो. शि. ११३८ । [अथर्व. १९।१०।१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy