SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ - ५८८ वैश्वानरो उपनिषद्वाक्यमहाकोशः व्याधिरवैश्वानरो मे दब्धस्तनूपा अव व्यपगसकलनाकलङ्कशुद्धः स्वयम__ बाधतां दुरितानि विश्वा सहवै. ८ मलात्मनि पावने पदेऽसौ। वैश्वानरोवासुदेवोविश्वतश्चक्षुरस्म्यहम् ब्र, वि. १०३ . ___ सलिलकण इवाम्बुधौ महात्मा वैष्णवकलायुक्तां मातृकायुक्तां विगलितवासनमेकतां जगाम महो. २१७७ वैष्णवी न्यसेत् षोढोप. २ व्यपेतभीः सुमनाः पुनस्त्वं भ.गी. १२४९ वैष्णवं धाम दिव्यगणोपेतं विद्रुम व्यवधानवशादेव 'हंसः सोऽई' वेदिकामणिमुक्तागणाचितं लक्ष्म्यु .१ इति मन्त्रेणोच्छासनिश्श्वासवैष्णवं पञ्चव्याहृतिमयं मन्त्रं व्यपदेशेनानुसन्धानं करोति ना. प. ६७ कृष्णावभासकं कैवल्यस्य । व्यवसायात्मिका बुद्धिः [भ.गी. २४१+२१४४ मृत्यै सततमावर्तयेत् गो. पू. ३१२ व्यवहारमिदं सर्व मा करोतु वैष्णवी ब्रह्मनाडी च निर्वाण करोतु वा म. पू २०१० प्राप्तिपद्धतिः निशानात व्याकरणोऽस्याः प्रथमःशीर्षो भवति गायत्री. ३ वैष्णवी विष्णुवल्लभां मृत्युजन्म । व्याकुलितमनसोऽन्धाः खजाः निबर्हणी...घ्राणतर्पणादन्तर्मल - कुजा वामना भवन्ति गर्भो.३ नाशिनी ( तुलसी) य एवं वेद व्याख्याने तत्समाप्तौ च सम्प्रश्ने स वैष्णवो भवति स्नानभोजने । भुक्त्वा च तुलस्यु.२ वैष्णवो धर्महीनोऽपियाति विष्णो: । शयनेस्वप्रेनमस्कुर्यात्सदा गुरुम् शिवो. ७७ परं पदम् भवसं. ५।२३ व्याघ्रबुद्धथा विनिर्मुक्तो बाणः व्यक्तमध्यानि भारत भ.गी. २२. पश्चात्तु गोमतौ। न तिष्ठति व्यक्तमव्यक्तं वा विधृतं विष्णुलिन भिनत्त्येव लक्ष्यं वेगेन निर्भरम अध्यात्मो.५४ त्यजन्न शुद्धषेदखिलैरात्मभासा शाट्याय. २६ व्याघ्रचमास व्याघ्रचर्मासने स्थित्वा स्वस्विकाव्यक्तं वै विश्वं चराचरात्मकम् अव्यक्तो.४ द्यासनक्रमात् ।।...मातृकाव्यक्तं सर्वमुमारूपमव्यक्तंतुमहेश्वरम् रुद्रह. १० मालया मन्त्री मनसैव मनुं जपेत् रामर. ४।५ व्यक्ताव्यक्तगिरः सर्वे वेदाद्या ' व्याप्रमुखसर्ववृश्चिकाग्निज्वालाविणं । निर्गमय निर्गमय... लाङ्गलो. ८ व्याहरन्ति याम् । सर्वकामदुधा धेनुः सा मां पातु सरस्वती सरस्त्र. १९ व्याघ्रो वा शरभो वाऽपि गजो व्यक्ताव्यक्तं भरते विश्वमीशा गवय एव वा । सिंहो वा श्वेताश्व. १४८ .. योगिना तेन म्रियन्ते व्यक्ताव्यक्तो ब्रह्माब्रह्माऽहं अ. शिरः. १ हस्तताडिताः १यो.त.५९/६० न्यजनं निष्फलं ब्रह्म प्राणो । व्याचक्षतां ते शास्त्राणि वेदानमायेति च स्वरः रामर. ५/५ ध्यापयन्तु वा। येऽत्राधिकाव्यजनैरेव रात्रीराप्नुवन्ति, रिणो मे तु नाधिकारो. स्वरैरहानि १ ऐत. २४३ ऽक्रियत्वतः १ अवधू. १३ व्यवनैः स्वरसंयोगं विद्धि . व्याधिरनिर्जलं शस्त्रं बुभुक्षाश्चातत्प्राणयोजनम् रामर. ५/६ पदो विषम । ज्वरश्च मरणं व्यतिरिक्तंजडंसर्वस्वनवनविनश्यति स्कन्दो. ३ जन्तोरुवाच्च पतनं तथा ।। व्यतिपिक्ता वा इमे लोकास्तस्मा. निर्माणे यस्य यदृष्टं तेन व्यतिपिक्तान्यतानि भवन्ति नृ. पू. २२ गच्छन्ति हेनुना भवसं. ११३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy