SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ व्याचक्षा उपनिषद्वाक्यमहाकोशः वजमण्डले ५० अ. ना. ३६ न भवत्येव बोधजा व्याचक्षाणस्य तु मे निदिध्यासस्व व्याप्यव्याप्यं यतः सर्व तं वै [ .स. २।४।४+ ४।५।५ पश्यन्ति सूरयः भवंसं. २४ व्याप्ताननं दीप्तहुताशनेत्रं भ. गी. १०२४ | व्याप्येदं सर्व तिष्ठसीति गणेशो. श१३ व्याधिशोकगणे घोरे ममत्वं हि व्यामिश्रेणैव वाक्येन भ. गी. २२ शरीरके दुर्वासो. २।९ व्यावहारिकदृष्टिन्तु प्रकाशाव्य. व्याधीयन्ते प्राणा मनं कनीयो भिचारतः पा.प्र. २४ भविष्यति व्यावहारिकदृष्टयेयं विद्याविद्या ध्यानमेवाप्येति यो व्यानमेवास्तमेति सुबालो. ९।३ न चान्यथा पा. न. २३ (अथ खलु) व्यानमेवोद्गीथ. व्यासप्रसादाच्छ्रतवान् भ.गी. १८७५ मुपासीत छांदो. १।३।३ व्याहृतित्रयमकारोकारमकारेषु व्यानः प्रस्तोता (शारीरयज्ञस्य) प्रा. हो. ४।१ प्रविलाप्य...तत्त्वमस्यादिव्यानः श्रोत्राक्षिमध्ये च ककुद्भधां वाक्यार्थस्वरूपानुसन्धान गुल्फयोरपि । प्राणस्थाने गले कुर्वन्नुदीची दिशं गच्छेत् चैव वर्तते मुनिपुङ्नाव जा. द. ४।२८ व्याहृति जागतं छन्दः...दर्शनव्यानः श्रोत्रोरुकटयां च गुल्फ मितीन्द्रियाण्यन्वभवन् २ प्रणवो. ३ स्कन्धगलेषु च । नागादिवायवः गायत्रीर. १ पञ्च त्वगरथ्यादिषु संश्रिताः | व्याहृत्या गायव्यभवत् त्रि. ब्रा. २८२ व्यानः सर्वेषु चाम्नेषु व्याप्य । व्युत्स्थितस्य भवत्येषा समाधिस्थस्य तिष्ठति सर्वदा चानघ । ज्ञस्य केवलमज्ञस्य (ॐ) व्यानात्मने ॐ तत्सर्भुवः प. पू. श२६ सुवस्तस्मैवैव्यानात्मनेनमोनमः गोपालो. ३१६ व्यूढं दुर्योधनस्तदा भ. गी. १२२ व्याने तृप्यति श्रोत्रं तृप्यति छांदो. ५।२०१२ व्याहरन मामनुस्मरन् भ.गी. ८१३ व्यानो दक्षिण: पक्षः तैत्ति. २२ व्यूढां द्रुपदपुत्रेण भ.गी. २३ व्यानो विवादकृत्प्रोक्तो मुने व्येव त्वा ज्ञपयिष्यामीति बृह. २।१।१५ वेदान्तवेदिभिः जा.द.४॥३२ व्येव त्वा ज्ञापयिष्यामि(मा.पा.) बृह. २०११५ व्यानो छर्चिस्समप्रभः अ. ना. ३८ व्याम व्योमज्वलनेन्दिराकलाबिन्दुव्यापकतया जगव्याप्य तिष्ठति मेलनरूपा तारोप. २ यत्तद्ब्रह्म वदन्तितराम् सामर. १ व्योमपञ्चकलक्षणं विस्तरेणानुब्रूहि म. ना. ४१ व्यापको हि भगवान् बटुको व्योमपुष्पं सुगन्धकम् ते. बि.६९७ भोगायमानो यदा शेते रुद्रस्तदा व्योमरन्ध्रगतो नादो ध्या. बि. १०३ संहरते प्रजाः बटुको. २७ व्योमवृत्तं च धूनं च हकाराक्षरव्यापको हि भगवान् रुद्रो भोगाय भासुरम् १ यो.स. ९८ मानो यदा शेते रुद्रस्तदा (अथव्योमानिलानलजलानानां संहार्यते प्रजाः अ. शिर::३।१५ पश्चीकरणम् त्रि. प्रा. ११६ व्यापनाद्वयापी महादेवः अ. शिखो. २ | व्योग्नि मारुतमारोप्य कुम्भकेनैव व्याप्तं त्वयैकेन दिशश्च सर्वाः - यत्नवान् त्रि.ना. २।१४२ व्याप्यव्यापकता मिथ्या सर्व व्योग्नि व्योम न लक्षयेत् मैत्रा. ४१६ मात्मेति शासनात् । इति ज्ञाते व्योम्न्यात्मा सम्प्रतिष्ठित:(पा.मा.) मुण्डको. २।२।७ परे तस्थे भेदस्यावसरः कुतः यो. शि. ४४ व्रजमण्डले गोवर्धनो गिरिरास्ते सामर. ९५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy