SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ घेखरी उपनिषद्वाक्यमहाकोशः वैश्वानरी ५८७ वैखरी सर्वविद्यासु प्रशस्ता ना.पू.ता. ५८ वैराग्यं समुपाश्रितः भ.गी. १८.५२ वैखयाँ विकसीकता योगकुं. २१९ वैराग्यात्पूर्णतामेति मनो नाशवैखानसषेः पूर्व विष्णोर्वाणी वशानुगम् । बाशया रक्तता. समुद्भवेत् । त्रयीरूपेण मेति शरदीव सरोऽमलम् महो. ६१७५ सङ्कल्प्य इत्थं देही विजृम्भते सीतो. २३ वैराग्यानुद्धिविज्ञानाविर्भावो भवति त्रि.म.ना. ५।४ वैखानसमतस्तस्मिन्नादौ प्रत्यक्ष वैराग्येण च गृह्यते भ. गी. ६३५ दर्शनम् । स्मर्यते मुनिभिनित्यं वैखानसमतः परम् वैराग्येणाथ शास्त्रेण महत्त्वादिसीतो. १७ __ गुणैरपि। यत्सङ्कल्पहरार्थ वैखानसामोदुम्बरावालखिल्याफेनपाः आश्रमो.३ तत्स्वयमेवोन्नयन्मनः महो. ६७४ वैणवं दण्डं कौपीनं परिग्रहेतु भारुणि. ३ वैराजः शरत्समानो वरुणः साध्या वैतथ्यं सर्वभावानां स्वप्न उत्तरत उद्यन्ति तपन्ति वर्षन्ति मैत्रा. ७४ माहुर्मनीषिणः वैतध्य. १ वैराजात्मोपासनया सजातज्ञानवैदिकेषु च सर्वेषु श्रद्धा या वह्निना । दग्ध्वा कर्मत्रयं योगी सा मतिर्भवेत् आ.६.२।१०। यत्पदं याति तद्भजे ना. बि. शीर्षक वैद्युतः सन्धानम् तै. उ. १।३३४ रूपवैराजे शाकररैवते को. त. १५ वैशुदादिमयं तेजो मधुरादिमयो रसः । तेजोरसविभेदैस्तु वृत्त वैवस्वतो नो अभयं कृणोतु महाना. १३१७ मेतचराचरम् 'वैश्यकर्म स्वभावजम् भ.गी. १८४४ बृ. जा. २।४ वैनतेयश्च पक्षिणाम् भ.गी. १०१३० .: वैशारयं तु वै नास्ति भेदे वेयाघ्रपद्य कं स्वमात्मानमुपास्से छांदो. ५१४१ विचरतां सदा बलातशां. ९४ वैरम्भमेवाप्येति यो वैरम्भमेवास्तमेति सुबालो. ९।६ वैश्वानराय प्रतिवेदयाम इत्युपवैराग्यजनकं श्रद्धाकलत्रं ज्ञान तिष्ठेत, यदर्वाचीनमेनो भ्रूणनन्दनम् (न त्यजेत् ) मैत्रे. २१२३ इत्यायास्तस्मान्मोक्ष्यध्यै सहवै. ११ वैराग्यतलसम्पूर्ण भक्तिवर्तिसम. • वैश्वानराय प्रतिवेदयामो यदी. न्विते । प्रबोधपूर्णपात्रे तु नृणर सङ्गरो देवतासु सहवे. ९ ज्ञप्तिदीपं विलोकयेत् । वैश्वानराय रथम् द. मू. १७ चित्यु. १०१४ वैराग्यमरणिं कृत्वा ज्ञानं कृत्वा तु वैश्वानराय विग्रहे लालीलाय चित्रगुम् । गाढतामिस्रसंशान्त्य धीमहि । तन्नो अग्निः प्रचोदयात् गूढमर्थ निवेदयेत् [महाना. ३१११+ द.पू. १८ वनदु. १३९ वैराग्यसन्यासी ज्ञानसन्यासी वैश्वानरःकालमृत्यूजिह्वात्रयमिदंस्मृतम् गुह्यका. २२ ज्ञानवैराग्यसन्यासी कर्म वैश्वानरः पवयानः पवित्र सहवै. ९ सन्यासीति चातुर्विध्यमुपागतः ५ सं.सो. २११३ वैश्वानरः प्रत्नथा नाकमारुहत् चित्त्यु. १०१४ वैराग्यसझ्यासो ज्ञानसच्यासो वैश्वानरः प्रविशत्यतिथि ह्मणो ज्ञानवैराग्यसम्यासः कर्म गृहान् । तस्यैतार शान्ति सध्यासश्चेतिचातुर्विध्यमुपागतः ना. प. १२ कुर्वन्ति हर वैवस्वतोदकम् कठो. ११७ वैराग्यस्य फलं बोधो बोधस्योपरतिः वैश्वानरी निर्वत् कठश्रु. ३ फलम् । स्वानन्दानुभवाच्छान्ति वैश्वानरेष्टिं निर्वपेत्सर्वस्वं दद्यात् १ संसो. १२२ रेषेवोपरतेः फलम् अध्यात्मो. २८ वैश्वानरोऽप्यन्यत्राप्युक्तं, मयमग्निबैराग्यं चन्दनं स्मृतम् शिवो. १२२६ वैश्वानरः... मैत्रा. २८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy