SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ वेदाभ्यास उपनिषद्वाक्यमहाकोशः वैकुण्ठः वेदाभ्यासस्तपो ज्ञानमिन्द्रियाणां वेदाः सर्वाङ्गानि सत्यमायतनम् केनो. ४।८ च संयमः । अहिंसा गुरुसेवा वेदाः स्वचाभिस्तस्मिन्स्थाने च निःश्रेयसकरं परम् भवसं. ५ाट । तस्या निकुञ्जदेव्यायशोगायन्ति सामर. १० वेदा महत्विजः ( शारीरयज्ञस्य) प्रा. हो. ४१ । वेदिकाकारवठूम्रो बलवान्भूतवेदा वा एते परा: नृ. पू. ५।६ मारुतः । स्मर्तव्यः कुम्भकेनैव वेदा वाचः स्यन्दमाना नदा नद्यो प्राणमारोप्य मारुतम् त्रि.बा. २११४० ऽमिता मताः। कलाः काष्ठा वेदेषु यज्ञेषु तपस्सु चैत्र भ.गी. ८२८ मुहूर्ताश्च ऋतवोऽयनमेव च गुह्यका. २० ! वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदवेदाविनाशिनं नित्यं भ. गी. २।२१ | विदेव चाहम् । कैव. २२ वेदास्तं परादुर्योऽन्यत्रात्मनो वेदैरशुन्यस्त्रिभिरेति सूर्य: सूर्यता. १५ वेदान्वेद बृह. ४५७ वेदैर्न तोक्तिभिरागमैश्च नानावेदाहमितिमन्त्राभ्यांवैभवकथितंहरेः मुद्गलो. १२८ विधैः शास्त्रकदम्बकैश्च । ध्यानावेदाहमेतमजरं पुराणं सर्वात्मानं दिभिः सत्करणैन गम्य चिन्तासर्वगतं विभुत्वात् । जन्म मणि स्वैकगुरुं विहाय अमन. २।३९ निरोधं प्रवदन्ति यस्य ब्रह्म वेदेश्च सर्वैरहमेव वेद्यः भ.गी. १५/१५ वादिनो हि प्रवदन्ति नित्यम् श्वेताश्व. ३।२१ वेदोक्तेन प्रकारेण कृच्छ्रचान्द्रायवेदाहमेतं पुरुषं महान्तमादित्य - णादिभिः । शरीरशोषणं यत्तवर्ण तमसः परस्तात् । तमेव त्तप इत्युच्यते बुधैः जा. द. २।३ विदित्वाऽतिमृत्युमेति नान्यः वेदोक्तेन प्रकारेण विना सत्यं पन्था विद्यतेऽयनाय श्वेता. १७ तपोधन | कायेन मनसा वाचा वेदाहमेतं पुरुषं महान्तम् । मादि हिंसाऽहिंसा न चान्यथा जा. द. १७ त्यवणे तमसः परस्तात् । तमेवं वेदो यं ब्राह्मणा विदुइँदैनेन विद्वानमृत इह भवति त्रि.म.ना. ४।३ . यद्वेदितव्यम् बृह. ५.११ वेदाहमेतं पुरुषं महान्तमादित्य वेदोऽहंमवेदोऽहम् देव्यु. १ वणे तमसः परस्तात् । यस्य वेद्यं पवित्रमोक्काए भ.गी. ९/१७ योनि परिपश्यन्ति धीरा वेद्योऽहमागमान्तराराध्यः सकल. स्तन्मे मनः शिवसङ्कल्पगस्तु २ शिवसं. १५ गुवनहयोऽहम् मा.प्र. ९ घेदाहमेतं पुरुषं महान्तमादित्य. वेनस्तत्पश्यन् विश्वा भुवनानि वर्ण तमसस्तु पारे। सर्वाणि विद्वान् यत्रविश्वंभवत्येकनीडम् महाना. २।३ रूपाणि विचित्य धीरः नामानि क्षेपथुश्च शरीरे मे भ. गी. श२९ कृत्वाभिवदन्यदास्ते [पारमा.७५ +चित्यु. १२१७ (मथ) वेशान्तान पुष्करिणीः वेदाई समतीतानि भ.गी. ७२६ । सवन्ती: सजते... बृह. ४।३।१० वेदा हि रसाः छांदो. ३।५।४ | वेद्यसमुद्धरेन्नित्यंसत्यसन्धानमानसः पराहो. ५/५६ वेदा झमृतास्तेषामेतान्यमृतानि छांदो. ३।५।४ । वैकुण्ठस्थानोवं मम प्रीतिकरं बेदांश्च सर्वान् प्रहिणोति चायं तं मद्भक्तैर्ब्रह्मादिभिर्धारितं विष्णुवै प्रभुं पितरं देवतानाम् शरभो.३ चन्दनं...गोपीभिः प्रक्षालनाघेदाः प्राणा भगवतो वासुदेवस्य गोपीचन्दनमाख्यातं...मुक्तिवे हरे।। तदुतकर्माकुर्वाणो साधनं भवति [ वासुदे. २+ गोपीचं. १ प्राणहर्ता भवेद्धरेः भवसं. ११३५ वैकुण्ठा साकारो नारायणःसाकारश्च त्रि.म.ना. २१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy