SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ वेद एव उपनिषवाक्यमहाकोशः वेदान्ते ५८५ वेद एव परं ज्योतिः ब्रमो. १ | वेदाक्षराणि यावन्ति पठितानि वेदतस्वार्थविहितं यथोक्तं हि स्वय. द्विजोत्तमैः । तावन्ति हरिम्भुवा । निःशब्दं देशमास्थाय नामानि कीर्तितानि न संशयः ना.स.ता. १४ तत्रासनमवस्थितः ॥... वेदात्मनाय विद्महे हिरण्यगर्भाय मात्राद्वादशयोगेन प्रणवेन धीमहि । तन्नो ब्रह्म प्रचोदयात् शनैः शनैः॥ पुरयेत्सर्वमात्मानं.. लुरिको. २ । [महाना. ३७+ वनदु. १३५ वेदनानामधिष्ठानं मनो देहश्च वेदादिशास्वहिसकधर्माभिध्यानसेन्द्रियः पायुर्वे. ८ | मस्त्विवि वदन्ति मैत्रा. ७९ वेदपुरुष इति यमवोचाम येन वेदादेव विनिर्मोक्षः संसारस्य वेदान्वेद ३ ऐत. २।३॥१. न चान्यथा । इति विज्ञानवेदपुरुषा इमे गोशः सामर. ३२ निष्पत्तिधृतिः प्रोक्ता हि वैदिक: जा. ६. १२१८ वेदमनुश्रुवीत सर्वमायुरियादिति । बृह. ६।४।१४ वेदाध्यायीति यो विप्रः सततं वेदमनूच्याचार्योऽन्तेवासिन ब्राक्षणः स्थितः। साचारः मनुशास्ति तैत्ति. ११११।१ सानिहोत्री च सोऽग्निः वेदलौकिकमार्गेषु कुत्सितं कम कव्यवाहनः इतिहा. ५२ यद्भवेत् । तस्मिन्भवति या लज्जा वेदानधीत्यानुज्ञात उच्यते हीः सैवेति प्रकीर्तिता जा. द. २११० गुरुणाऽऽश्रमी कुण्डिको.१ वेद वा अहं गौतम तत्सूत्रं तं वेदानां वेदं पित्र्य गर्शि.. चान्तर्यामिणम् बृह. ३७१ | सर्पदेवजनविद्यामेवगवोऽध्ये मि छांदो.७१२२ वेद वा अहं सं पुरुषर सर्व वेदानां सामवेदोऽस्मि - भ.गी. १०२२ स्यात्मनः परायणं यमात्थ.. वेदान्तकद्वेदविदेव चाहम् [कैव.२२+.भ.गी. १५/१५ [बृह. ३।९।१०,११, १२-१७ वेदान्तविज्ञानसुनिश्चितार्थाः वेदवादरताः पार्थ भ.गी. २।४२ सन्यासयोगाद्यतयः शुद्धसत्त्वाः वेदवेदान्तयोर्गुह्यं पुराकल्पे प्रचोदितम् [मुण्ड.३।२।६+महाना.८।१५+ भवसं. ३३३३ गुह्यका. ७५ वेदशास्त्रपुराणानि भूतानि सकला. वेदान्तवेद्यं शिवमप्रमेयम् १ बिल्वो. १० न्यपि। येनार्थवन्ति तं किंतु वेदान्तश्रवणपूर्वकं प्रणवानुष्ठानं विज्ञातारं प्रकाशयेत् २मात्मो. ९ । कुर्वन् ब्रह्ममागें सम्यक्सम्पन्न: वेदशास्त्रपुराणानि सामान्य ___...मैक्षमाणो ब्रह्मभूयाय भवति प.हं. प.६ गणिका इव अमन. २१९ वेदान्तसारभूत सिद्धान्तानन्तवेदशास्त्रैरुपास्यमानो न च वेद स्कन्धविराजितं महावाक्यार्थशास्राण्युपास्यति सबालो. ५।१५ स्वरूपानन्तशाखासमन्वितम् सि. सा. ६ वेदस्यममाणीस्था, श्रुतं मे.. २ ऐत. शां.पा. वेदान्ताभ्यासनिरतः शान्तो बान्तो वेदस्वरूपोऽनुदितः सपर्यास्विष्टानि जितेन्द्रियः ना.प. ६३२९ तचन्दनतहलानि १ बिल्वो. ७ वेदान्ते परमं गुह्यं पुराकल्पप्रचो. वेदः शिखा ( यज्ञस्य) महाना. १८१ दितम् । नाप्रशान्ताय दातव्यं वेदा मवेदाः (भवन्ति) बृह. ४।३।२२ (नापुत्रायाशिष्याय वा पुनः) बेदा इति वेदविदो यज्ञा इति न पाशिष्याय वै पुनः च तद्विदः वैतध्य. २२ । [ श्वेता. ६।२२+ प. पू. ५।११९ ७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy