SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ५८२ विष्णुश्च उपनिषद्वाक्यमहाकोशः बिहोत्रा - विष्णुश्चभगवान्देवउकार:परीकीर्तितः ब्र. वि. ६ । विस्फुरत्तारकाकारगाढतमोपलं विष्णुं ध्यायतु धीर्यद्वा ब्रह्मानन्दे पराकाशं भवति म. प्रा. १२३ विलीयताम् । साक्ष्यहं किचि. विस्मयो में महान् राजन् भ.गी.१८७७ दप्यत्र न कुर्वे नापि कारये अवधू. २५।। विस्मतजारद्वासनानुफलेन विष्णुं प्रथमान्त्यं मुखं द्वितीयान्तं तेजस्तेऽस्मीति म. वा. २७ भद्रं तृतीयान्तं म्यहं चतुर्थान्तं विस्रसाहैवास्माल्लोकात् प्रेतीति ह साम जानीयाद्यो जानीते सो स्माह महिदास ऐतरेयः १ऐत. ३७१ ऽमृतत्वं च गच्छति नृ. पू. उ. ११७ विस्मृतपदाथै पुनः प्राप्तहर्ष इव... विष्णुः पाति जगप्रयम् ते. बिं. ५/८७ । स्वशरीरं शवमिव हेयमुपगम्य विष्णुः सर्वेषामधिपतिःपरमःपुराणः पारमा. श१ ...दूरतो वसेत् । ना. प. ७१ विष्णोर्नुकमिति मर्दयेत् [गोपीचं.३ +ऊर्ध्वपुं. २ विस्फुरत्तारकाकारसन्दीप्यमानाविष्णोर्नुकं वीर्याणि प्रवोचं ना. पू. ता.४४ गाढतमोपमं परमाकाशं भवति अद्वयता. ४ [+क्सं. २।२।२४।१ वा. सं. ५/१८ । विस्मतात्मपितामहम् (मनः) महो. ५।१३४ विष्वक्पुनानः पयेमि लोकम् बा. म. १७ विस्मृत्य विश्वमेकाग्रः कुत्रचिन्नहि विष्णोदस्यिपरा भक्तिर्येषां तुन धावति । मनो मत्तगजेन्द्रस्य भवेत्कचित् । तेषामेव हि विषयोद्यानचारिणः ना. वि. ४४ संसृष्टं निरयं ब्रह्मणा नृप भवसं. २०५८ विस्मृत्य सकलं बाह्यं नादे दुग्धाविष्णोर्मोक्षप्रदत्वं च कथितं तु म्बुवन्मनः । एकीभूयाथसहसा तृतीयया। एतावानिति मन्त्रेण चिदाकाशे विलीयते ना. बि. ३२ वैभवं कथितं हरेः मुद्गलो. ११३ विहङ्गानां तुन्दमध्यम् । देहमध्यं विष्णोर्यत्परमं पदं [ नृ.पू.५।१६+ सुबालो. ६२ नवाङ्गुलं चतुरङ्गुलमुत्सेधा. [ऋक्सं. १२२७६+ पैङ्गलो. ४।२४ यतमण्डलाकृति शांडि. श४४ वराहो.५७८+स्कन्दो.१५+ आरुणि. ५ । विहङ्गानां वृत्ताकारम् (अग्निस्थान) विष्वकन्या उत्क्रमणे भवन्ति कठो. ६।१६ तन्मध्ये शुभा तन्वी पावकी विष्वक्प्रपञ्चेषु पुरीशयं स्थित शिखा तिष्ठति शांडि. श४३ वेदान्तसङ्करपिठड्यमाणः विहर जनतावृन्दे देवपूजन(अभिस्तूयमानः) २ देव्यु. २२ कीर्तनैः । खेदाहादी न जानाति विसर्गः कर्मसंज्ञितः भ. गी. ८३ प्रतिबिम्बगतैरिव अ. पू. ५०९९ विसर्जयितव्यमेवाप्येति यो विहाय कामान् यः सर्वान् - भ.गी. २७१ विसर्जयितव्यमेवास्तमेति सुबालो. ९८ विहाय योगशास्त्राणि नानागुरुविसृजामि पुनः पुनः मतानि च। निबोध स्वावबोधोविमृश्य जीव एतान् देहाभिमानेन ऽयं सद्यः प्रत्ययकारकः अमन. २।२५ जीवो भवति ना. प. ६४ विहाय शास्त्रजालानि यत्सत्यं विसृज्य यज्ञोपवीतं भूस्स्वाहेत्यासु . तदुपास्यताम् पैङ्गलो. ४.१७ जुहुयात् क. रु. ३ विहायस्युच्चकैः केचिनिप. विसृज्य सशरं चाप भ.गी. १४७ तन्त्युत्पतन्ति च । महो.५/१४२ विसृज्येमानि सरोवं बिहारशय्यासनभोजनेषु भ.गी.१११४२ प्रकाशयसे ततः गुह्यका. ३१ | विहोत्रा दधे वयुना विदेक इन्मही विस्तरेणात्मनो योगं भ. गी. १०।१८ देवस्य सवितुः परिश्रुतिः श्वेताश्व. २१४ गी. ९८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy