SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ वीक्षते वीक्षते त्वा विस्मिताश्चैव सर्वे वीक्ष्यमाणे प्रप तु वा भाति भासुरम् वीक्ष्यमाणैव नश्यति ( माया ) वीणायास्तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः वीणां करैः पुस्तक मक्षमालां विभ्राणमभ्राभगलं वराढ्यम् । फणीन्द्रकक्ष्यं मुनिभिः शुक्राद्यैः सेव्यं वटाधः कृतनीडमीडे वीतमन्युगौतमो माभिमृत्यो ahaniभयक्रोधः वीतरागभयक्रोधाः वीतरागभयक्रोधैर्मुनिभिर्वेदपारगैः । निर्विकल्पो वयं दृष्टः प्रपवोपशमोऽद्वयः बीत स्तुके स्तुके | युवमस्मासु नियच्छतम् वीरभद्रगिरिशशङ्करैकपादहिबुन्यादीना भुवनाधिपतिविशांपतिपशुपत्तिस्थाणुभवाः पश्यमे बीरमवीरं महान्तममहान्तं... नृसिंहानुष्टुभैव बुबुधिरे वीरमित्याह वीरो वा एष वीर्यवत् ( अथातो ) वीरशक्तिव तुर्भुजा उपनिषद्वाक्यमहाकोशः Jain Education International भ.गी. ११।२२ यो. शि. ४/२० महो. ५/११२ बृ. ४/५/१० द. मू. ११ कठो. १/१० भ.गी. २१५६ भ. गी. ४।१० वैवभ्य. ३६ चि. ११।१२ । सूर्यता. ५/१ नृसिंहो. ६/१ अव्यको. ३ सीतो. २८ ऽभयवरदपद्मधरा वीरहत्यां वा एते नन्ति । ये ब्राह्मणा त्रिसुपर्ण पठन्ति [ महाना. १२/३ + त्रिसु. ३ बीरं द्वितीयं स्थानं ( जानीयात् ) नृ. पू. २/३ बीरं प्रथमस्याद्यार्घान्त्यं तं स द्वितीयस्याद्यार्घान्त्यं हंभी तृतीयस्याद्यार्घान्त्यं मृत्युं चतुर्थस्याद्यार्घान्त्यं साम तु जानीयात् बीराध्वने वा मनाशके वा अपां प्रवेशे वा अभिप्रवेशे वा महाप्रस्थाने वा नृ. पू. १५ जाबाळो. ५ वृत्तमर वीरान्मा नो रुद्र भामिनोऽवधीईत्रिष्मन्तः ( नमसा विधेम ते ) सदमित्व हवामहे [ श्वेताश्व. ४।२२+ वीरो वा एष वीर्यवत्वात् वीव पद्यत आर्तिमृच्छति वीव पद्यते प्रमीयते वीवयन्ति मिथुचेति विचक्षते वृक्ष व्यविमूलः शुष्यवि स उद्वर्तत । एवमेवानृतं वदन्नाविर्मूलमात्मानं करोति ! वृक्ष इव तिष्ठासेत् । छिद्यमानो न ब्रूयात् वृक्ष इव स्तब्ध दिवि तिष्ठत्येकस्तेनेदं पूर्ण पुरुषेण सर्वम् [ महाना. ८|१३+ वृक्ष इव स्तब्धा दिवि तिष्ठत्येका यदन्तः पूर्णामवगत्य पूर्ण: वृक्षधर्मे तौ तिष्ठतः, अतो भोक्षभोक्तारौ । पूर्वो हि भोक्ता भवति । तथेतरोऽभोक्ता कृष्णो भवतीति वृक्षमित्र तिष्ठासेत् च्छिद्यमानोऽपि न कुप्येत वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रिय: ( यतिः ) वृक्षमूले शून्यगृहे स्मशानवासिनो वा साम्बरा वा दिगम्बरा वा । न तेषां धर्माधर्मौ... द्वैतवर्जिता समलोष्टाश्मकाभवनाः.. सर्वत्रात्मैवेति पश्यन्ति वृक्षं तु सकलं विद्याच्छाया तस्यैत्र निष्कला | सकले निष्कले भावे सर्वत्रात्मा व्यवस्थितः For Private & Personal Use Only ५८३ महाना. १३/१५ व्यक्तो. ३ बर्षे. ६ ३ बर्षे. ८३ मार्षे. ८११ १ ऐत. ३/६/५ शाट्याय. १८ श्वेताश्व. ३१९ गुनका. ४६ गोपालो. १।११ सुबालो. १३१२ ना. प. ५|२४ भिक्षुको. ५ घ्या. बि. ८ भ.गी. ४।३६ वृजिनं संतरिष्यसि वृत्तमष्टदलं तृतीयं चतुर्थ द्वादश 1 दळम् ।... एवं यंत्रं खमालिले ना. पू. ६।१ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy