SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ विषास विषासहि भवति विषासहिहस्य प्रजा भवति विषीदन्तमिदं वचः विषीदन्तमिदं वाक्यं विषीदन्निदमब्रवीत् विषुवायन कालेषु ग्रहणे चान्तरे सदा । वाराणस्यादिके स्थाने स्नात्वा शुद्धो भवेन्नरः विषेन्द्रः पुर एतु नः स्वस्तिदा सम्भवः विष्णुचन्दनं वैकुण्ठस्थानादाहृत्य द्वारकायां मया प्रतिष्ठितम् । चन्दनकुङ्कुमादिसहितं विष्णुचन्दनं ममाङ्गे प्रतिदिनमा लिप्तं गोपीभि: प्रक्षालनाद्वीपीचन्दनमाख्यातम् विष्णुविष्यादिशताभिधानलक्ष्यम् विष्णुपत्नीं महीं देवीं विष्णुप्रपश्वबीजं च माया ईकार उच्यते विष्णुभक्ता ज्ञानवैराग्ययुक्ता अनन्याश्रययुक्तास्तेऽपि तं मार्ग न जानन्ति विष्णुमविष्णुं ज्वलन्तमज्वलन्तं... नमाम्यनमाम्यहमनहं नृसिंहानुष्टुभैव बुबुधिरे विष्णुभजनरता नारायणोपासकाः · श्रवणकीर्तनस्मरणवन्दनरता अभयङ्करः विष्टभ्यामिदं कृत्स्नं त्रिष्ठाश्च मे भूयात् विष्ठितो मूत्रितो वाऽज्ञैबहुधैव प्रकल्पितः । श्रेयस्कामः कृच्छ्रगत आत्मनात्मानमुद्धरेत् विष्णुक्रान्तं वासुदेवं विजानन्विप्रो विप्रत्वं गच्छते तवदर्शी विष्णुक्रीडा विष्णुरतयो विमुक्ता विष्ण्वात्मका विष्णुमेवापियन्ति शाख्याय. १९ विष्णुप्रन्थे स्वतो भेदात्परमानन्द सौभाग्य. १९ Jain Education International उपनिषद्वाक्यमहाकोशः वृद. २१/७ भ.गी. २।१० भ. गी. २।१ भ.गी. ११२ महाना. १३ | १७ भ.गी. १०/४२ चिरयु. ७/२ शाट्याय ४ विष्णुलिङ्गं मत्स्य कच्छपवराह नृसिंहवामनपरशुरामोपासका वैष्णवास्तेऽपि तं लोकं न जानन्वि विष्णुमुखा वै देवा छन्दोभिरिमाँल्लोकाननपजय्यमभ्यजयन् देव्यु. ३ जा. द. ४/५५ विष्णुमेवाप्येति यो विष्णुमेवास्तमेति सुबालो. ९१७ विष्णुरजीजनत् विष्णुरुवाच न मे शक्ति: विष्णुरूपमिदं पुण्यं पावनं पीतवर्णक बहूचो. १ गणेशो. ३।१२ गोपीचं. २६ विष्णुरूपे महायोगी पालयेदखिलं जगत् . . ५ ३९ विष्णुर्नाम महायोगी महाकायो वासुदे. २ निर्वाणो. ३ ऊर्ध्वपुं. १ सीतो. २ सामर. २७ विष्णुमुरुमं ब्रह्माणमुख प्रजापति दधामि नृसिंहो. ६ १ महातपाः विष्णुर्नाम महायोगी महाभूतो महातपाः विष्णुर्यज्ञेन विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि विशतु । आसितु प्रजापतिर्धाता गर्भ दुधातु [ ऋक्सं. ८|८|४२३१+ विष्णुर्ललाटं रुद्रश्चक्षुषी चन्द्रादित्यौ कर्णौ... निमेषोऽहोरात्रमिति वाग्देवीं गायत्री शरणमहं प्रपद्ये विष्णुर्वराहो रजनी रहश्च विष्णुलोकान्तरं गत्वा विष्णुलोकात्परा गतिः विष्णुर्वरिष्ठो वरदान मुख्यः विष्णुर्विश्वजगद्योनिः स्वांशभूतैः स्वकैः सह । ममांशसम्भवो भूत्वा पालयत्यखिलं जगत् विष्णुर्हृदयम् विष्णुलिङ्गं द्विधा प्रोक्तं व्यक्तमव्यक्तमेव च । तयोरेकमपि त्यक्त्वा पतत्येव न संशयः ५८१ For Private & Personal Use Only सामर. २७ महाना. ५/८ यो. शि. ५/५३ २ यो. व. २ १ यो. व. १३० चिन्त्यु. ८२ बृह. ६/४/२१ गायत्री. १० एका. उ. ६ दुर्वासों. १/१५ पारमा ९४ शरभो. २३ सहवे. २३ शाट्याय ९ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy