SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ विश्वेदेवा उपनिषद्वाक्यमहाकोशः विषादी D विश्वेदेवा अनुष्टुबेकविंशो वैराज: विषमिव विषयादीन्मन्यमानो शरत्समानो वरुणः साध्या दुरन्ताजगति परमहंसो उत्तरत उद्यन्ति तपन्ति वासुदेवोऽहमेव वराहो. २१३७ वर्षन्ति स्तुवन्ति... मैत्रा. ७४ विषमे समुपस्थितम् भ. गी. २२२ विश्वे देवा ऊर्जा चित्त्यु. ८२ विषयव्यावर्तनपूर्वकं चैतन्ये चेतविश्वेदेवा मोहोयिकार: प्रजापति स्थापनं धारणं भवति म. प्रा. ११ हिकारः प्राणः स्वरोऽनं या विषयं ध्यायतः पुंसो विषये वाग्विराद् छांदो. २१३३२ रमते मनः यो. शि. ३।२४ विश्वे निमनपदवीः कवीनां त्वं । विषयः स हि बुद्धानां तत्साम्यजातवेदो भुवनस्य नाथः एका.उ.२ मजमद्वयम् मलातशां. ८० विश्वेश्वर नमस्तुभ्यं विश्वात्मा विषयानन्दवाछामेमाभूदानन्दरूपतः भा. प्र. १६ विश्वकर्मकृत् । विश्वभुग्विश्व विषयानिन्द्रियश्चरन् भ.गी. २०६४ मायस्त्वं विश्वक्रीडारतिः प्रभुः मैत्रा. ५।३।। विषयानुपसेवते भ.गी. १५९ विश्वेश्वरोऽहमजरोऽहम् भस्मजा. २७ विषया विनिवर्तन्ते भ.गी. २०५९ विश्वेऽश्विनौ मरुतश्चोष्मपाश्च भ.गी. ११०२२ विषयाशीविषासङ्गपरिजर्जरविश्वोत्तीर्णस्वरूपाय चिन्मया चेतसाम । अप्रौढात्मविवेका. नन्दरूपिणे । तुभ्यं नमो नामायुरायासकारणम् महो. ३२१० हयग्रीव विद्याराजाय स्वाहा विषयी विषयासक्तो याति (विष्णवे) [हयग्री. १+ त्रि.म.ना.७४१० देहान्तरे शुभम् प्र. वि. ५० विश्वोदराभिधा नाडी फन्दमध्ये विषये गच्छति प्राणश्चेष्टते वाम्बदत्यपि पा. प्र. १३ __ व्यवस्थिता द. ४२३ विषयेन्द्रियसंयोगात् - भ.गी. १८०३८ विश्वोदराभिधायास्तु भगवा विषयेभ्य इन्द्रियार्थेभ्यो मनोन्पावकः पतिः जा. द. ४।३९ निरोधनं प्रत्याहारः म. प्रा. ११ विश्वोदरी तु या नाडी सा भुङ्गेऽनं विषयेषु विचरतामिन्द्रियाणां बलाचतुर्विधम् यो. शि. ५।२३। दाहरणं प्रत्याहारः शांडि. १९८१ विश्वो वैश्वानरः पुमान् ना. प. ८।११ विषयेष्वरतिर्मोक्षे व्यवसाय: विश्वोऽसि वैश्वानरो विश्वरूपं . परा धृतिः आयुर्वे. १६ ___ त्वया धार्यते जायमानम् प्रा. हो. २१ विषयेष्वात्मतां दृष्ट्वा मनसश्चित्तविश्वोऽसि वैश्वानरोऽसि विश्वं रजकम् । प्रत्याहारः स विज्ञेयोत्वया धार्यते जायमानम् । ऽभ्यसनीयो मुहुर्मुहुः ते. बि. ११३४ विशन्तु त्वामाहुतयश्च सर्वाः विषं दृष्ट्वाऽमृतं दृष्ट्वा विषं त्यजति प्रजास्तत्र यत्र विश्वामृतोऽसीति मैत्रा. ६९ बुद्धिमान् । आत्मानमपि दृष्ट्वा. विश्वो हि स्थूलभुतित्यं तैजसः हमनात्मानं त्यजाम्यहम् wi. प्र. १८ प्रविविक्तभुक् । मानन्द विषं वर्षति सूर्योऽसौ स्रवत्यमृतमुक्तथा प्राज्ञः सर्वसाक्षीत्यत: मुन्मुखः । तालुमूले स्थितश्चन्द्रः परः (त्रिधा भोगं निबोषत) सुधां वर्षत्यधोमुखः यो. शि. ५।३३ [यो. चू. ७२+ भागम.३ विषं विषयवैषम्यं न विषं विषमुच्यते महो. ३१५४ विषमागो रविः, अमृतभागश्चन्द्रमाः शांडि. श४६ विषादं मदमेव च भोगी. १८०३५ विषमश्विचनिग्रहः महो. ३२० विषादी दीर्घसूत्री च भ.गी. १८२८ नि किया.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy