SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ विश्वश्च उपनिषद्वाक्यमहाकोशः विश्वाचि. ५७२ विश्वश्च तैजसश्चैव प्राज्ञश्चेति | विश्वं बिभर्ति प्रसुरोऽभूदन्तं च ते त्रयः योगकु. ३२१ संराजयन्तं सकलं प्ररूढं सनो विश्वश्च तेजस: प्राज्ञ एव च, वितत्य प्रहिणोतु पने स्वाहा पारमा. ८४ जीवत्रयं सत्त्वरजस्तमांसि विश्वं बिभर्ति भुवनस्य नाभिः महाना. ११६ च गुणत्रयम् वराहो. ११११ विश्वं भूतं भुवनं चित्रं बहुधा जातं विश्वसृज एतेन वै विश्वमिदमसजन्त नृ. पू. ११७ जायमानं च यत् । सर्वो ह्येष विश्वस्य चक्षुर्विश्ववकोरुब रुद्रस्तस्मै रुद्राय नमो नमः महाना.१०१११ स्पतिर्भुवनस्यास्य गोप्ता २ रुद्रो. ७७ विश्व भूतं भुवनं...सर्वस्य विश्वस्य चैकां परिवेष्टयित्री ज्ञात्वा सोमोऽहमेव जनिता विश्वाधिको गुह्यां शान्तिमत्यन्तमेति गुह्यका. ५७ रुद्रो महर्षिः भस्मजा. २१५ विश्वस्य नेता विश्वभर्ता त्वमीशस्तव | विश्वं यः पाति विमलोऽमलाख्यज्ञानात् सर्वमेक ह विन्देत्... २ रुद्रो. ६५ स्तस्मै ककुत्रे वरदस्य पुष्टयै स्वाहा पारमा. ८२ विश्वस्य योनि प्रतपन्तमुग्रं पुरः विश्वं विचक्षे यमयन्नभीके नेशे मे प्रजानामुदयत्येष सूर्यः चाक्षुषो.४ कश्व महिमानमन्यः बा. मं. १२ विश्वस्य वैखरी ज्ञेया मध्पमा विश्वंहीपद्विष्णवे याःप्रभविष्णवे तेजसात्मनः । प्राज्ञरूपा हि ___ता अभितं भरत्रे स्वाहा पारमा. ९/४ पश्यन्ती तुरीयस्य परा मता गान्धों . १ | विश्वाय स्वाहेत्यग्नौ हुत्वा मन्थे विश्वस्य स्रष्टारमनेकरूप विश्वस्यैकं । सः स्रवमवनयति बृह. ६३३३ परिवेष्टितारम् विश्वाधारस्त्वमनाधारोऽनाघेयो[ श्वेता. ४।१४,१६+५।१३+ २ देव्यु. ३२ ऽनिदेश्योऽप्रतयः व्याप्येदं विश्वस्यात्वविवक्षायामादिसामान्य सर्व तिष्ठसीति गणेशो. ११३ मुत्कटम् आगम. १९ विश्वाधिकं शङ्करं ये प्रमुढा हीन विश्वस्यादिरहं हरः गणेशो. ३११३ विष्णोर्ब्रह्मणो वा वदन्ति । न विश्वस्यायतनं महत् [कैव. १६+ महाना. ५७ ___ संसारात्प्रमुच्यन्ते कदाचिच्छतैः विश्वस्येशानं वृषभ मतीनाम् कल्पैः कोटिभिर्वाथ दोषैः सि. शि. २ [महाना. १३।११+ चित्त्यु. १५६१ विश्वाधिपः सर्वभूतेषु गूढः श्वेताश्व. ४.१५ विश्वस्यैकं परिवेष्टितारमीशं तं विश्वाधिो रुद्रो महर्षिः। हिरण्यज्ञात्वाऽमृता भवन्ति श्वेताश्व. ३७ गर्भ जनयामास पूर्व स नो विश्वस्यक परिवेष्टितारं ज्ञात्वा देवं ! बुद्धया शुभया संयुनक्तु श्वेताश्व. ३४ मुच्यते सर्वपाशैः [ श्वेताश्व. ४।१४५।१३ विश्वाधिपो रुद्रो महर्षिः। हिरण्यविश्वस्यकं परिवेष्टितारं ज्ञात्वा । गर्भ पश्यति जायमानं श्वेताच. ४११२ शिवं शान्तिमत्यन्तमति श्वेताश्व. ४।१४ | विश्वानि देव सवितरितानि विश्वं च विश्वातीतस्त्वं..(शिवः) २ रुद्रो. ४२ परासुव । यन तन्न आसुव महाना. १२२ विश्वं तु हृदयं प्रोक्तं पृथिवी [ ऋक्सं . ४।४।२५/५+ त्रिसुप. २ पाद उच्यते गुह्यका. १८ | विश्वानि नो दुर्गहा जातवेदः विश्वं त्वाहुतयः सर्वा यत्र सिन्धुं न नावा दुरितातिपर्षि ब्रह्मामृतोऽसि प्रा. हो. २०१ [महाना. ६१६+वनदु.११७+ ऋक्सं.३८।१९।९ विश्वं नारायणं देवमक्षरं परमं पदम् महाना. ९।१ विश्वामित्रं ह्येतदहः संशिष्यन्तविन्यस्तं विष्णुरेको विजज्ञे ग. पू. २१८ मिन्द्र उपनिषससाद १ ऐत. २१३१ विश्वं पुराणं तमसः परस्तात् महाना. १५ । विश्वार्चिविश्वतोमुखः महाना. ९४९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy