SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ - यो. चू. ७५ ५७६ विरजा उपनिषवाक्यमहाकोशः विवर्ण विरजानलमं चैव धार्य प्रोक्तं विराडिरण्यगर्भश्च ईश्वरश्चेति ते महर्षिभिः (भस्म) बृ. जा. ५।४ त्रयः । ब्रह्माण्डं चैव पिण्डाण्डं विरजा ब्रह्मरूपिणी क्षुरिको. १६ लोका भूरादयः क्रमात् ।। स्वविरज्य सर्वभूतेभ्य भाविरिश्चि स्वोपाधिलयादेवलीयन्ते पदादपि । घृणां विपाट्य सर्व प्रत्यगात्मनि योगईं. १२२ स्मिन्पुत्रमित्रादिकेष्वपि । विराद्भिरण्यगर्भेश्वरा बाधिविलयाश्रद्धालुर्मुक्तिमार्गेषु वेदान्तज्ञानलिप्सया । उपायनकरो स्परमात्मनि लीयते पैङ्गलो. ३४ भूत्वा गुरुं ब्रह्मविदं व्रजेत् ना. प. ६।२२ | विराडूपे मनो युजन्महिमानमवाविरलत्वंव्यवहृतेरिष्टंचेद्धधानमस्तु ते १ अवधू. २० । मुयात् । धतुर्मुखे मनो युखविरा मा आ आ आ हुं __ जगत्सृष्टिकरो भवेत् यो. शि. ५१५२ या या भाज्या (मा. पा.) छां.उ. २।२४।८ विराडिवः स्थूलश्चाकारः विरागमुपयात्यन्तर्वासनास्त्रनु विरिश्विनारायणशङ्करात्मकं नृसिंहसरम् । क्रियासूदाररूपासु देवेश तव प्रसादतः । अचिन्त्यक्रमते मोदतेऽन्वहम् अध्युप. ७ मव्यक्तमनन्तमव्ययं वेदात्मक विराजति प्रजया पशुभिब्रह्मवर्चसेन ब्रह्म निजं विजानते स्कन्दो. १३ सर्वमायुरेति, ज्योग्जीवति, विरूपाक्षेण बभ्रुणा वाचंवदिष्यतोहतः नीलरु. ३३३ महान्प्रजया पशुभिर्भवति छांदो.२।१६।२ । विरूपाश्व सरूपारश्च पशूनवविराजमेवाप्येति यो विराज रुन्धे सर्वमायुरेति छांदो. २।१६२ मेवास्तमेति सुबालो. ९१ विरूपाः सन्तो बहुधैकरूपाः । विराजा सुदर्शना जिता सोम्या अग्निस्तारसमे प्रमुमोक्तु देवा चिस्यु.१११११ मोघा कुमाराऽमृता सत्या विरूपाः सन्तो बहुधैकरूपाः। मध्यमा नासीराशिशुरासूरा तेषार सप्तानामिह सूर्यास्वराविज्ञयानि नाडी रन्तिरस्तु [चित्त्यु. १२१२,१३ नामानि दिव्यानि सुबालो. ६१ । विरूपाः सन्तो बहुधैकरूपाः। विराजो मधिपूरुषः [पु. सु. ५+ चिस्यु. १२।२ वायुस्तारमने प्रमुमोक्तु देवः चित्स्यु. ११३१३ [२. मं. १०१९०५+ वा. सं. ३२१ विरोधो न विद्यते ब्रह्माविराध्यानं हि तज्ञेयं महा द्वितीयमेव सत्यम् त्रि.म.ना. ४२ गुह्यका. ६ . पातकनाशनम् विराद्पुरुषगोपदिष्टं रहस्य ते विलम्बिनीति या नाडी व्यका विविच्योच्यते. ना. प. २।१ नामो प्रतिष्ठिता । तत्र नाड्यः विरामणवः षोडशमात्रात्मकः समुत्पन्नास्तिर्यगूलमधोमुखाः यो.शि. ५२२० पत्रिंशत्तत्त्वातीतः विलापिनी (भूमिका) चतुर्थी • विरादप्रणवः षोडशमात्रान्वितः स्थाद्वासना विलयात्मिका म.पू. ५'८२ विरास्थितिप्रलयौ मूला विद्या विलीना ज्ञानतत्कायें मयि निद्रा परिपालकस्यादिनारयणस्या । कथं भवेत् वराहो. २०५९ होरात्रिसंज्ञको च । ३६ | विवणे चतुर्मानं सर्वव्यापि... विराडेकर्षिर्भास्वती स्मृता चतुर सर्वाणि च भूतानि स्थावरपादो भवति जङ्गमान्यन्वभवत् २ प्रणवो. २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy