SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ विभाग उपनिषद्वाक्यमहाकोशः विरजः विभागकलनां त्यक्त्वा सन्मात्रै विमुक्तः सर्वपापेभ्यः कैवल्यायोपकपरो भव ___ अ. पू. ४।६६ कल्पते । सर्वाभिः सिद्धिभिविभुरहमनवद्योऽहं निरवधिनिः स्तस्य किं कार्य कमलानने गुनका. ८४ सीमतत्त्वमात्रोऽहम् आ.प्र. ८ विमुक्तिपादपच्छायामृते कुत्र विभुनित्यो निष्कलङ्को निर्विकल्पो सुखं नृणाम् भवसं. ११३० निरजनो निराख्यातः शुद्धो विमुक्तिरिति पायो तैत्ति. ३२१०२ देव एको नारायणो न द्वितीयः त्रि. म. ना. १२५ विमुक्तो मामुपैष्यसि भ.गी. ९।२८ विभुर्विभूनां विभवोद्भवाय पारमा. १।२ विमुक्तोऽमृतमश्रुते भ.गी. १४।२० विभु चिदानन्दमरूपमतम् कैव. ७ विमुच्य निर्ममः शान्त: भ.गी. १८५३ विभुं प्रमितं विचक्षणासन्दी को. त. ११३ विमूढाः कर्तुमुद्युक्ता ये हठाञ्चेतसो विभुं सर्वगतं नित्यं विश्वयोनिम जयम् । ते निबध्नन्ति नागेन्द्र मुन्मत्तं विसतन्तुभिः मुक्तिको. २०४७ कारणम् । व्याप्यव्याप्यं यत: सर्व तं वै पश्यन्ति सुरयः भ.गी. १५।१० . विमूढा नानुपश्यन्ति भवसं. ३।४ भ. गी. ६१३८ विमूढो ब्रह्मणः पथि विभुः साक्षी न संशयः सर्वसारो. १० विमश्यैतदशेषेण भ.गी. १८१६३ विभूतिर्भसितं भस्म शारं रक्षेति वियदाकारसंयुक्तं वीतिहोत्रसम__ भवन्ति पचनामानि बृ. जा. १६ वितम् । अर्धेन्दुलसितं देव्या विभूति च जनार्दन भ.गी. १०।१८. बीजं सर्वार्थसाधकम् १ देव्यु. १४ विभूतीनां परंतप भ.गी. १०१४० वियासाय स्वाहा चित्त्यु. २०११ विभूतेर्विस्तरो मया भ.गी. १०॥४० वियोगायैव संयोगा माधयो विभूति प्रसवं त्वन्ये मन्यन्ते सष्टि व्याधयोऽधियाम् अक्ष्युप. २६ चिन्तकाः । स्वप्नमायासरूपेति वियोगोपदेशः निर्वाणो.१ सृष्टिरन्यैर्विकल्पिता आगम. ७ विरक्तस्य तु संसाराज्ज्ञानं विमेदजनके ज्ञाने नष्टे ज्ञानबला कैवल्यसाधनम जा. द. ५।४७ न्मुने । आत्मनो ब्रह्मणो भेदम विरक्तः पुरुषः सर्वदा ब्रह्माहमिति सन्तं किं करिष्यति व्यवहरेत् ना. प. ६१ जा. द.४६३ विरक्तः प्रव्रजेद्धीमान्सरक्तस्तु गृहे विभ्राजदेतद्यतयो विशन्ति महाना. ८.१४ . वसेत् । सरागो नरकं याति विभ्राजमानं भूतवर्गेष्वसङ्गं प्रव्रजन्हि द्विजाधमः ना. प. २१४ विलातिगं स्वप्रभाभासमानम् २ देव्यु. ३३ ।। विरक्तःसन् यो वर्षासु ध्रुवशीलोऽष्टौ विभ्राजमानां हरिणीं यशसा मास्येकाकी चरन्नेकत्र निवसेत् ना. प. १७११ सम्परीवृताम् । पुरी हिरण्मयीं विरक्ता ज्ञानिनश्चान्ये देहेन ब्रह्मा विवेशापराजिता अरुणो.३ विजिताः सदा । ते कथं विभ्राट् सम्राट् भूमधाना त्वमेव योगिभिस्तुल्या मांसपिण्डाः पिताऽसि माता भ्रातृकश्वादिवेद्यः २ रुद्रो. ६२ कुदेहिनः यो. शि. १४८ विमलोत्कर्षिणी ज्ञाना क्रिया योगा.. त्रि.म.ना.७/१२ विरजं निष्कलं शुभ्रमक्षरं यद्ब्रह्म विमुक्तश्च विमुच्यते कठो. ५.१ विभाति स नियच्छति ब्रह्मो. १ विमुक्तं मन्येतात्मानं मुच्यते . विरजः पर आकाशादज आत्मा नात्र संशयः अमन. २।४५ . महान्ध्रुवः बृह.४४२० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy