SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ विवर्धयति विवर्धयति मृदु तस्मादेव जिता मही । प्राणवायोस्तु संरोधाप्राणायामस्तु पठ्यते विवस्त्रान् मनवे प्राइ विविक्तदेशमासाद्य सर्वसम्बन्धवर्जितः विविक्तदेश से वित्वं विविक्तदेशे च सुखासनस्थः शुचिः विविक्तदेशे शुचि सन्निविष्टः समासनं किञ्चिदुपैति पश्चात् विविक्तसेवी लघ्वाशी विविक्तेति वेदाः स्तुवन्ति विविक्ते विजने देशे पवित्रेऽतिमनोहरे । समासीनः सुखासीनः पश्चात्किञ्चित्समाश्रितः ॥ सुखस्थापितसर्वाङ्गः सुस्थिरात्मा सुनिश्चल: । बाहुदण्डप्रमाणेन कृतदृष्टिः समभ्यसेत् योगो. ३० भ.गी. ४११ त्रि. प्रा. २१८९ भ.गी. १३।११ कैव. ५ प्राणायामस्य लक्षणम् विविधाश्च पृथक् चेष्टाः विविधोपायैरपि अविद्याकार्याण्यत: करणान्यतीत्य कालाननु वानि जायन्ते विवृद्धं सत्त्रमित्युत विवृद्धे कुरुनन्दन विवृद्धे भरतर्षभ ७३ उपनिषद्वाक्यमहाकोश: विविके विजने रम्ये पुष्पाश्रमविभूषिते । स्थानं कृत्वा शिव स्थाने ध्यायेच्छान्तं परं शिवम् शिवो. ७/१२८ विविदिषासन्यासी चेच्छतपथं गत्वा... दण्डं परिमहेत् विविधविचित्रस्थूलसूक्ष्मोत्कृष्टनिकृष्टानन्तदेहान्परिगृह्ण... पुनः पुनस्तत्तत्कर्मफलविषयप्रवृत्तिरेव जायते विविधविचित्रानन्त जगदाकारो भवति Jain Education International अमन. १।१५ भ.गी. १८/५२ राधिको ५ अमन. २।४८ ना. प. ४।४९ त्रि.म.ना. ५/३ त्रि.म.ना. २२६ विविधविचित्रानन्तशक्तेः परब्रह्मणः : स्वरूपज्ञानेन विरोधो न विद्यते त्रि.म.ना. २/३ विविधं चास्ति वै प्रोक्तं योगो. ६ भ.गी. १८/१४ विशोको विवेकयुक्तिबुद्धयाऽहं जानाम्या | त्मानमद्वयम् । तथापि बन्धमोक्षादिव्यवहारः प्रतीयते विवेकरक्षा | विवेकलभ्यम् विवेकं परमाश्रित्य बुद्धया सत्यमवेक्ष्य च । इंद्रियारीनलं छित्वा तीर्णो भव भवार्णवात् विवेकिनः प्रशान्तस्य यत्सुखं ध्यायतः शिवम् | न तत्सुखं महेन्द्रस्य ब्रह्मणः केशवस्य वा त्रि.म.ना. ४।९ भ.गी. १४।११ भ.गी. १४ । १३ .भ.गी. १४/२ विवेकी सर्वदा मुक्त: संसारभ्रमवर्जितः विवेश भूतानि चराचराणि विशते तदनन्तरम् | विशन्ति नाशाय समृद्धवेगाः विशन्ति वस्त्राण्यभिविज्वलन्ति विशन्ति यद्यतयो वीतरागाः [ सुदर्श. ६+ विशन्ति विद्या विमला मुक्ता " वेणुमिवोत्तमम् । विरक्तमनसां सम्यक्स्वप्रसङ्गादुदाहृतम् विशीर्ण वस्त्रं वल्कलं वा प्रतिगृह्य नान्यत्प्रतिगृह्णीयात्. विशीर्णान्यमलान्येव चेलानि प्रथितानि तु । कृत्वा कन्थां बहिर्वासो धारयेद्धातुरञ्जितम् विशुद्धिः कण्ठमूले च आज्ञाचक्रं | च मस्तकम् विशेषहीनश्च कविः पुराण एष स्वतंत्रः पुरुषः पुराणः विशेषं सम्परित्यज्य सन्मात्रं यदलेपकम् । एकरूपं महारूपं सत्तायास्तत्पदं विदुः ! विशेषेण न शूद्रस्त्रीपतितोदक्या सम्भाषणम् विशोको विमृत्युर जिघृत्सोऽपिपासः शरीरहीष्यतरः पुराणः ५७७ For Private & Personal Use Only मा. प्र. १२ निर्वाणो. १, ३ महो. ५८४ शिवो. ७/१३० यो. शि. १।१८ महाना. १११ भ.गी. १८/५५ भ.गी. ११।२९ भ.गी. ११।२८ भ.गी. ८।११ महो. ६ १६ कठश्रु. ७ प्र. पू. ४/६५ ना. प. ९/६ विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकंत्विदम् [यो.शि. १।१०० योगकुं. ११३९ २ रुद्रो. ६६ ना. पे. ३।३१ योगकुं. ३२११ २ देव्यु. १५ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy