SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ५७४ विधूमे विधूमे च प्रशान्तानौ यस्तु माधुकरीं चरेत् । गृहे च विप्रमुख्यानां यतिः सर्वोत्तमः स्मृतः विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने । कालेऽपराह्ने भूयिष्ठे भिक्षाचरणमाचरेत् विधृतिरेषां लोकानामसम्भवाय विषेम ते नाम । विधेस्त्वमस्माकं नाम विष्युक्तकर्मसङ्क्षेपात् सन्न्यास उपनिषद्वाक्यमहाकोशः Jain Education International ना. प. ६।१२ १ सं. सो. २/७३ छांदो. ८|४|१ वित्त्यु. ११२ स्त्वातुरः स्मृतः विध्युक्तकर्मसंयुक्तः कामसङ्कल्पवर्जितः । यमाद्यष्टाङ्गसंयुक्त:... जा. द. ५/२ विनर्दिसाम्नो वृणे पशष्यमित्यग्मे रुद्गीथोऽनिरुक्तः प्रजापतेर्निरुक्तः छांदो. २१२२१ विनष्टदिग्भ्रमस्यापि यथापूर्व विभाति दिक् । तथा विज्ञान विश्वस्तं जगन्नास्तीति भावय ( जगन्मे भात वनहि ) [ महो० ४।२० + विनश्यत्स्व विनश्यन्तं विना कार्य सदा गुप्तं योगसिद्धस्य लक्षणम् विना वर्कप्रमाणाभ्यां ब्रह्म यो वेद वेद सः विना देहेन योगेन न मोक्षं लभते विधे । अपकाः परिपकाच देहिनो द्विविधाः स्मृताः विना प्रमाणसुष्टुत्वं यस्मिन्सति पदार्थधीः । अयमात्मा नित्यसिद्धः प्रमाणे सति भासते विनायकस्य यद्धधानं पूजनं भवमोचनं विनायकोऽहमित्येतत्तवतः प्रवदन्तिये । न ते संसारिणो नूनं ... विनाशमव्ययस्यास्य विनाशस्तस्य विद्य विना शक्ति न मोक्षो न ज्ञानं न सत्यं न धर्मो न तपो न हरिर्न हरो न विरिधिः श्रीचक्रो. २ विनाशं कालतो याति ततो ऽन्यत्सकलं मृषा (ब्रह्मात्मनः ) शरभो २४ ना. प. ३।९ वराहो. ३११७ भ.गी. १३१२८ यो. शि. १।१५६ पा. न. २१ यो. शि. ११२५ २ आत्मो. ६ गणेशो ११५ गणेशो. ११५ भ.गी. २।१७ भ.गी. ६।४० विभक्त विनाशाय च दुष्कृताम् विनाशेन मृत्युं तीर्त्वा सम्भूत्यामृतमश्रुते विना श्रीतुलसीं विप्रा येऽपि श्राद्धं प्रकुर्वते । वृथा भवति तच्छ्राद्धं पितॄणां नोपगच्छति विनियम्य समन्ततः विनोदतः कामिनीमध्ये कामिनी ईष्टा च सदानन्दरूपो भवेत् विन्दते प्राजापत्यं रायस्पोषं गौपत्यम् [भस्मजा. ११७+ विन्दन्त्यात्मनि यत्सुखम् विन्ध्यस्योत्तरे तीरे मारीचो नाम राक्षसः । तत्र मूत्रपुरीषाभ्यां हुताशनं शमय.. विन्ध्याटव्यां पायसान्नमस्ति ब्राह्मणो भवति विप्रयोगं प्रियैश्चैव संयोगं च तथाप्रियैः । जरया चाभिभवनं व्याधिभिश्चोपपीडनम् ॥ ... प्राप्यन्ते नारकै राजन विप्राणां विनयो ह्येष शमः प्राकृत उच्यते । दमः प्रकृतिदान्तत्वादेवं विद्वाञ्चमं व्रजेत् विभक्तमिव च स्थितम् For Private & Personal Use Only भ. गी. ४१८ ईशा. १४ तुलस्यु. १४ भ.गी. ६।२४ कामराज. २ वनदु. १६० ते. बिं. ६६७८ चेज्जगदुद्भवः विपरीतं ब्रह्मचर्यमनुष्ठेयं मुमुक्षुभिः कठरु. १० विपरीतानि केशव भ.गी. ११३० विपर्यस्ते वा कन्यके जिन वा दृश्येयातां तदप्येवमेव विद्यात् ३ ऐव. २/४/५ विपर्यस्तो निदिध्यासे किं ध्यानविपर्यये । देहात्मत्वविपर्यासं न कदाचिद्भजाम्यहम् विपर्यासाद्यथा जाग्रदचिन्त्यात् · भूतवत्स्पृशेत् । तथा स्वप्ने विपर्यासाद्धमंस्तत्रैव पश्यति विपर्यासे तयोः क्षीणे तुरीयं पदमश्रते विपापो विरजो विचिकित्सो नारा. ३ भ.गी. ५/२३ अवधू. १७ अ. शां. ४१ आगस. १५ बृह. ४/४/२३ भवसं. ११४-६ म. शां. ८६ भ.गी. १३।१७ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy