SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ - वर्ण रक्तं उपनिषद्वाक्यमहाकोशः वश्यां स्फु- ५९९ वर्ण रक्कं कामदं च सर्वाधिव्याधि वर्तमानानि चार्जुन भ. गी. २६ भेषजम् । सृष्टिस्थितिलयादीनां वर्तेतात्मैव शत्रुहन् भ.गी. ६६ कारणं सर्वशक्तिधृक् पचन.१२ वाधारस्नेहयोगाद्यथा दीपस्य वर्ण शुद्धं तमोमिश्र पूर्णबोधकर संस्थितिः । अन्तर्याण्डोपयोगास्वयम् । धामत्रयनियन्तारं दिमौ स्थितावात्मशुची तथा मैत्रा. ६३६ धामत्रयसमन्वितम् पश्चन.८ वर्षति स उद्गीथः [छां.उ.२।३।१+ २।१५।१ वर्णः स्वरः। मात्रा बलम् । साम वर्षत्येष यथा धर्मामृतधाराःसहस्रशः अध्यात्मो. ३८ सन्तानः तैत्ति. १।२।१ वर्षन्तं न निन्देत्तद्वतन् छांदो. २११५२ वर्णाक्षरपदाकशो विभक्त्यामृषि वर्षन्तु ते विभावरि दिवो अभ्रस्य निषेविवामिति वाचं स्तुवन्ति २ प्रणवो. विद्युतः। रोहन्तु सर्वबीजान्यव वर्णादिधर्म हि परित्यजन्त: ब्रह्म द्विवो जहि [वनदु.३८,४०+ ऋ.खि.५1८४१ स्वानन्दतृप्ताः पुरुषा भवन्ति मैत्रे. १०१८ वर्षस्य रेत ओषधयः १ऐत. १३११ वर्णानां ब्राह्मण एव प्रधान इति वर्षस्य संकृत्या अन्नं सङ्कल्पयते छांदो. ७४२ वेदवचनानुरूपं स्मृतिभिरप्युक्तम् व. सू. २ वर्षा उद्गीथः छांदो. २।१६३१ वर्णाश्रमधर्मकर्मसङ्कल्पो बन्धः निरा. उ. २१ वर्षाभ्योऽन्यत्र यत्स्थानमासनं तदुवर्णाश्रमं सावयवं स्वरूपमाद्यन्त दाहृतम् । उक्तालाब्वादिपात्रायुक्तं प्रतिकृच्छमात्रम् । पुत्रा णामेकस्यापीह सङ्कहः १सं सो.२६८० दिदेहेष्वभिमानशून्यं भूत्वावसे. वर्षाभ्योऽन्यत्र वर्षासु मासांश्च त्सौख्यतमे ह्यनन्ते मैत्रे. १११९ चतुरो वसेत् । द्विरानं वा वर्णाश्रमाचारयुता विमूढाः वसेनामे भिक्षुर्यदि वसेत्तदा ना. प. ४.१५ कर्मानुसारेण फलं लभन्ते मैत्रे. १११८ वर्षासु ध्रुवशीलोऽष्टौ मासानेकाकी वर्णाश्रमाचारविशेषाः पृथक्पृथक् यतिश्चरेत मारुणि.४ शिखावर्णाश्रमिणामेककैव परन. ६ वर्षास्वेकत्र तिष्ठेत स्थाने पुण्यवर्णाश्रमादयो देहे मायया परि जलावृते ( यतिः) ना.पे. ४।२१ कल्पिताः ..नात्मनोगोधरूपस्य वल्मीकताडनादेव मृत: किंतु महोरगः वराहो. २।४० मम ते सन्ति सर्वदा । इति यो वशः कौलेयकेनेव ब्रह्मन्मुक्तोऽस्मि वेद वेदान्तः सोऽतिवर्णाश्रमीभवेत ना. प.६।१६ चेतसा महो. ३२१९ वर्णाश्रमेषु ये धर्माः शास्त्रोका नृप वशिन्येका निष्क्रियाणां बहूनामेकं सत्तम । तेषु तिष्ठन्नरो विष्णु बीजं बहुधा या करोति गुह्यका. ७० माराधयति नान्यथा भवसं. २०६१ वशी सर्वस्य लोकस्य स्थावरस्य वर्णो ह वै पुरुषः स लोकाधि चरस्य च श्वेताश्व. ३११८ ष्ठितो भवत्यनुष्टुब्बै पुरुषः ग. पू. ३११ वशे सततनम्रः स्यात्संहृत्याङ्गानि वर्ण्यन्ते स्वस्तिकं पादतलयो कूर्मवत् । तत्सम्मुखं च निर्गच्छेरुभयोरपि । पूर्वोत्तरे जानुनी नमस्कारपुरःसरः शिवो. ७६७ द्वे कृत्वाऽऽसनमुदीरितम् त्रि. ब्रा. २।३५ वश्यमायत्वमेकं सर्वज्ञत्वं च तस्य तु सरस्व. ३९ वर्त एव च कमणि भ. गी. ३२२ वश्याय पङ्कजैर्विद्वान् धनार्थी पर्तते कामकारतः भ.गी. १६२३ मोदईनेत् ग. पू. २११३ वर्तते वितिात्मनाम भ. गी. ५२६ वश्यां स्फुरन्तीमसती निपीड्य बर्तन्त इति रमत भ.गी. ५.९ सम्भक्ष्य सिंहेन स एष वीरः नृसिंहो.४३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy