SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ५६० वश्यो बाणो वश्यो बाणो रागः पाशः द्वेषोऽङ्कुशः वसन्तो व्यस्यासीदाज्यम् उपनिषद्वाक्यमहाकोशः [+ऋ.सं. १०/९०/६+ वसन्तो हिङ्कारो ग्रीष्मः प्रस्तावो वर्षा उate: शरत्प्रतिहारो हेमन्तो निधनमेतद्वैराजमृतुषु प्रोतम् [ छांदो. २/५/१+ बसापराणि द्वात्रिशतं वर्षाणीति सहापराणि द्वात्रिशतं वर्षाण्युवास छांदो. ८/९ ३ बसिष्ठवालखिल्यविश्वामित्रकश्यपा त्रिभरद्वाजाङ्गीरसजामदग्नि हुत्वा मन्ये सम्पातमवनयेत् (यो ह वै ) वसिष्ठां वेद, वसिष्ठः स्वानां भवति, वाग्वै वसिष्ठा वसीयान् भवति स य एतदेनमुपास्ते वसुरण्वो विभुरसि प्राणे त्वमसि सन्धाता ब्रह्मस्त्वमसि .. वसुरुद्रादित्यैः सर्वैर्देवैः सेवितं दिवं तत् साम्नस्तृतीयं पादं जानीयात् [ नृ. पू. १/२ वसूनामेव तावदाधिपत्यश्वाराज्यं पर्येता वसूनामेको भूत्वाऽग्निनैव मुखे • नैतदेवामृतं दृष्ट्वा तृप्यति वसूनां पावकश्चास्मि वसूनां प्रातरसवन रुद्राणां माध्यं भावनो. ६ चिन्त्यु. १२/३ पु. सू. ६, १४ गौतमागस्त्य जाबालिकपिला द्वादशदलाः वसिष्ठवैयास किवामदेव विरिश्चिमुख्यैर्हृदि भाव्यमानः । सनत्सुजातादिसनातनाद्यै रीड्यो महेशो भगवानादिदेवः शरभो. २० वसिष्ठाय स्वाहेत्यग्नावाज्यस्य छांदो. ५/२/५ बृद्द. ६।११२ आर्षे. ४ ३ Jain Education International २।१६ १ ना.पू. ता. ६।१ महाना. १७/१५ ग. पू. ता. १।१२ छांदो. ३१६/४ छांदो. ३२६/३ भ.गी. १०।२३ वसोद्वराणामिन्द्रनगरं तदसुराः पर्यवारयन्त मैत्रे. २/३ वसोः पवित्रमग्निः सवितुश्च रश्मयः पुनन्त्वन्नं ममदुष्कृतं च यदन्यत् वस्तुतो नोपादानमत एव नोपादेयम् वस्त्रमपि भूमौ वाऽप्सु वा विसृज्य ....ब्रह्माहमस्मीति तत्त्वमस्यादिवाक्यार्थस्वरूपानुसन्धानं कुर्वनुदीचीं दिशं गच्छेत् वस्त्रमुच्छिष्टपात्रमिव ( त्यजेद्यतिः) वस्त्वभावं सुबुध्वैव निःसङ्गं विनिवर्तते वस्त्वेकं परब्रह्म नारायणः सनातनः वस्त्वेतमेवं प्रादेशमात्रमभिविमान मात्मानं वैश्वानरमुपास्ते, स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेवात्मस्वन्नमत्ति वहन्ति ह वा एनं वन्तिसम्बद्धाः, य एवं वेद वह्नित्रयं तच्च जगत्रयं यद्गुणत्रयं तच्च शक्तित्रयं स्यात् वह्निर्व चन्द्रसूर्यौ च नेत्रे दिशः श्रोत्रे घ्राणमाहुश्च वायुः वह्नित्रिकोणं रक्तं च रेफाक्षरसमुद्भवम् वह्निःश्रोत्रत्वक्चक्षुर्जिह्वाघाणा नि वह्नेर्यथा योनिगतस्य मूर्तिर्न दृश्यते नैव च लिङ्गनाशः वहेश्व यद्वत्खलु विस्फुलिङ्गा: सूर्यान्मयूखाश्च तथैव तस्य । प्राणादयो वै पुनरेव तस्माद वह्नौ चानिलमारोप्य रेफाक्षर दिन सवनमादित्यानां च विश्वेषां च देवानां तृतीयसवनम् छांदो. २|२४|१ | वंशस्तु भगवान् रुद्रः शृङ्गमिन्द्रः वसेदेकान्तिको भूत्वा चैकान्ते द्वैतवर्जिते । इत्येत्रमाचरेश्रीमान्स एवं मुक्तिमाप्नुयात् [ स्कन्दो. १२+ धाको घा २ प्रणवो. ७ मैत्रा. ६/९ स्वसंवे. १ गोसुरः वाको वा अनुवाक वाक वाकं चरन्तीह यथाक्रमेण [मैत्रा. ६।२६ + ६ ३१ प. हं. प. ५ ना. प. ७/१ अ. शां. ७९ ना.पू.सा. ५/६ For Private & Personal Use Only छांदो. ५११८८१ १ ऐव. १/६/१ सि. शि. १५ समुज्वलम् १ यो. त. ९२ वह्नौ विवर्धमाने तु सुखमन्त्रादि जीर्यते वराहो. ५५४७ कृष्णो. ८ विष्णुह. ११४ यो. त. ९१ त्रि. बा. ११३ श्वेताश्व. १।१३ सजुषमाणो देवस्य स्वं स्वगुप्तये स्वयं जेनातिषे ज्योतिषे स्वाहा पारमा. ४११ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy