SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ५५८ वने शुष्कं बने शुष्कं शकृत् सङ्गृ विधिना कल्पितमुपकल्पं स्यात् (भस्म ) वन्दे रुद्रप्रियां नित्यमुत्पन्नां कामरूपिणीं । उल्कामुखीं रुद्रजी नागपुष्पशिरोरुहाम् वन्ध्याकुमारवचने भीतिश्चेदस्ति किश्वन कल्पोक्त उपनिषद्वाक्यमहाकोशः Jain Education International वनदु. ८५ ते. बिं. ६१७३ अद्वैत २८ महो. ५/१५२ वन्ध्यापुत्रो न तत्त्वेन मायया वाऽपि जायते पुर्वह्निकणाकारं स्फुरितं व्योम्नि पश्यति वमनान्नमिव प्रवृत्ति सर्व हेय मत्वा साधनचतुष्टयसम्पन्नो यः सन्यस्यति स एव ज्ञानसन्न्यासी वमनाहारवद्यस्य भावि सर्वेषणादिषु । तस्याधिकारः सन्यासे त्यक्तदेहाभिमानिनः वयमाद्यस्य दातारः पिता त्वं मातरिश्व नः वयमेतद्वाणमवष्टभ्य विधारयामः वयं कृदार्था इत्यभिमन्यन्ति बालाः वयं देवस्य भोजनमित्याचामति वयं नाम प्रब्रवामा घृतेना- (घृतस्या ) स्मिन्यज्ञे धारयामा नमोभिः [+वै. बा. १०/१०/२+ऋ. मं. [+वा. सं. १७९० वयं ब्रह्मचारिन्निदमुपास्महे (मा.पा.) छांदो. ४/३/७ वयं ब्रह्मचारिनेदमुपास्महे दत्तास्मै भिक्षामिति छांदो. ४१३७ वयं सोम त्रते तव मनस्वनुषु बिभ्रतः लिङ्गोप. १ बृ. जा. ३।३४ वरणायां ना - ( -स्यां ) श्यांच १ सं. सो. २।१३। मैत्र. २१८ प्रश्नो. २।११. प्रश्नो २/२ मुण्ड. २/९ छांदो. ५२७ महाना. ८/९ ४|५८/२ [+ऋ.मं. १०/५७ ६+वा. सं. ३३५६ are स्वर्गलोक मेष्यामो वयमेष्यामः सहवै १ ( ) वयः सुपर्णा उपसेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः [ चाक्षुषो. ९+म.मं१०।७३।११ [+साम. ११३१९ क्यांसि वैनद्विमभीर भिति यो दात्र मयो महामस्तु प्रतिग्रहीत्रे महाना. १६७ तै. मा. ४।४२।३ बृह. ३/९/२५ चित्यु. १०११,४ मध्ये प्रतिष्ठितः [ जाबालो. २+ रामो. शर वरदं सर्वभूतानां सर्व व्याप्यैव. तिष्ठति बराकृतप्राप्तिः स्नानम् वर्णत्र वराह एनं हन्ति, मर्कट एनमास्कन्दति ( दुःस्वप्ने ) वराहरूपिणं मां ये भजन्ति मयि भक्तितः । विमुक्ताज्ञानतत्कार्या जीवन्मुक्ता भवन्ति ते वरुण एव सविताऽऽपः सावित्री स यत्र वरुणस्तदापो यत्र वा आप स्तरुणस्ते द्वे योनिस्तदेकं मिथुनम् सावित्र्यु २ वरुणमेवाप्येति यो वरुणमेवास्तमेति वरुणस्य विराट् वरुणेन मुखेन न वै देवा व्यमन्ति न पिबन्ति वरुणेनैव मुखेनैतदेषामृतं दृष्ट्वा तृप्यति वरुणोऽपामघमर्षणस्तस्मात् प्रमुच्यते वरुणो यादसामहम् वरुणोऽर्यमाः चन्द्रमा कला कलि ता... सर्वे नारायणः वरेण्यं श्रेष्ठं भजनीयमक्षरं नमस्कार्यम् वरो दक्षिणा, वरेणैत्र वरं स्पृणोत्यात्मा हि वरः वर्गोsसि पाप्मानं मे वृद्धीत्येवयैवाssवृता मध्ये सन्तमुद्वर्गोSसि पाप्मानं म उद्वृधि वास्त्वमसि सूर्यस्य वर्जयित्वा स्त्रियाः सङ्गं कुर्यादभ्यासमादरात् । योगिनोऽङ्गे सुगन्धश्च जायते विन्दुधारणात् वर्णत्रयात्मकाः प्रोक्ता रेचपूरककुम्भकाः । स एष प्रणवः प्रोक्तः प्राणायामस्तु तन्मयः For Private & Personal Use Only १ प्रणवो. ११ मात्मपू. १ ३ ऐव. २४/७ वराहो. ११६ सुबालो. ९१४ चिरयु. ९1१ छांदो. श८११ छांदो. शटा३ महाना. ६८ भ.गी. १०।२९ सुबालो. ६१९ त्रि. ता. ११६ सहवे. २०,२२ कौ. व. २७ महाना. १७/१५ १ यो. व. ६२ आ. दु. ६/२ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy