SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ वचना वचनादानगमनविसर्गानन्दास्त द्विषयाः ( कर्मेन्द्रियाणां ) वचनादानगमनविसर्गानन्दाः पृथिवी कार्यकर्मेन्द्रियविषयाः वचसा तज्जपेन्नित्यं वपुषा तत्समभ्यसेत् । मनसा तज्जपेन्नित्यं तत्परं ज्योतिरोंमिति वचसो वाग्व्यापार: वदण्डसमुद्भूता मणयश्चैकविंशतिः । सुषुम्नायां स्थिताः सर्वे सूत्रे मणिगणा इव वादे वज्रपुच्छ वज्रकाय... वज्रनखाय विद्महे तीक्ष्णद ट्राय धीमहि । तन्नो नारसिहः (नृसिंह: ) प्रचोदयात् [ त्रि. म. ना. ७/१०+ वज्रपञ्जरनाम्नैव यः कुर्याद्भस्मधारणम् । स सर्वभयनिर्मुक्तः साक्षाच्छित्रमयो भवेत् वज्रपञ्जरेण भस्मधारणं कुर्यात् वस्त्रशक्तिपाशाङ्कुशगदात्रिशूलचन्द्रमुखपद्मानि द्वादशे .. वज्रस्तम्भवदात्मानमवलम्ब्य स्थिरोऽस्म्यहम् वाङ्गं पिङ्गनेत्रं कनकमयलसत्कुण्डलाक्रान्तगण्डं... ध्यायन्तं रामचन्द्रं लवगपरिवृढं सत्त्वसारं प्रसन्नम् चोली चामरोली च सहजोली त्रिधा मता वज्रोली मभ्यसेद्यस्तु स योगी सिद्धिभाजनम् वोऽसि वार्त्रघ्नः शर्म मे भव यत्पापं तन्निवारय ( तथा ) वटबीज सामान्यमेकमनेकान्स्वाव्यतिरिक्तान्वटान् सबीजानुत्पाद्य तत्र तत्र पूर्ण तिष्ठत्येवमेवैषा - माया स्वाव्यतिरिक्तानि पूर्णानि क्षेत्राणि Jain Education International उपनिषद्वाक्यमहाकोशः पैङ्गलो. २/३ त्रि. बा. १४ यो. चू. ८७ ना. प. ६/३ यो. शि. १।११८ लांगूली. ३ महाना. ३१९ वनदु. १३७ वज्रपं. ६ वज्रपं. १ सूर्यता. ५/१ १. सो. २/५० लागलो. २ १ यो. त. २७ १ यो. व. १२६ मारुणि. ३ वनी भृत्वा दर्शयित्वा जीवेशावभासेन करोति माया चाविद्या च स्वयमेव भवति वटबीजस्थमिव दत्तबीजस्थं सर्व जगत् वडवाग्मिः शरीरस्थो हास्थिमध्ये प्रवर्तते वडवेतराभवदश्ववृष इतर: वत्सरशतं ब्रह्ममानेन ब्रह्मणः परमायुः प्रमाणम् वत्सस्तु स्मृतयश्चास्य तत्सम्भूतं तु गोमयम् | आगाव इति मन्त्रेण धेनुं तत्राभिमन्त्रयेत् (मथ) वत्सं जातमाहुरतृणाद इति वत्सं पयसा पुनानाः वदन्ति बहुभेदेनवादिनोयोगभूमिका: वदन्ते चात्मनो भावं वेदान्तोपनिषद्विदः For Private & Personal Use Only ५५७ नृसिंहो. ९/३ दत्तात्रे. १|१ यो. शि. ५/३० बृह. १|४|४ त्रि.म.ना. ३३४ बृ. जा. ३।३ बृद्द. ११५/२ चित्यु. १४/२ महो. ५/२२ अमन. २।२४ अमन. २ २३ वदन्त्येव परं ब्रह्म बुद्धिमन्तस्तु सूरयः वदन् वाक् पश्यंश्चक्षुः शृण्वन् श्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव बृह. ११४/७ वदन्वै वन्न वदति न हि वक्तुर्व विपरिलोपो विद्यतेऽविनाशित्वात् बृह. ४/३/२६ वदिष्यन्ति ववाहिताः वदिष्याम्येवाहमिति वाग्द भ.गी. २।३६ वदेदुन्मत्तवद्विद्वान् गोचर्यांनैगमश्चरेत् वधाय दत्तं तमद्द नामि वनभारा अष्टादशजायन्ते पुरुषोत्तमात् वनस्पतयओषथ्यो लोमानिपरिचक्षते वनस्पतयः शान्तिर्विश्वेदेवाः शान्ति... [ वा. सं. ३६।१७+ वनावनिविहारेण चित्तोपशमशोभिना । असङ्गसुखसौरूयेन कालं नयति नीतिमान् वनितादिषु वाक्कर्ममनोभिनिस्पृहः शुचिः वनी भूत्वा प्रव्रजेत् बृद्द. ११५/२१ ना. प. ५/३७ चित्त्यु. १४४ सि. वि. २ गुझका. १७ प्रवर्ग्या. १७ मध्युप. २० रामर. ४/२ जावालो. ४ www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy