________________
वचना
वचनादानगमनविसर्गानन्दास्त द्विषयाः ( कर्मेन्द्रियाणां ) वचनादानगमनविसर्गानन्दाः पृथिवी कार्यकर्मेन्द्रियविषयाः वचसा तज्जपेन्नित्यं वपुषा तत्समभ्यसेत् । मनसा तज्जपेन्नित्यं तत्परं ज्योतिरोंमिति वचसो वाग्व्यापार: वदण्डसमुद्भूता मणयश्चैकविंशतिः । सुषुम्नायां स्थिताः सर्वे सूत्रे मणिगणा इव वादे वज्रपुच्छ वज्रकाय... वज्रनखाय विद्महे तीक्ष्णद ट्राय धीमहि । तन्नो नारसिहः (नृसिंह: ) प्रचोदयात्
[ त्रि. म. ना. ७/१०+ वज्रपञ्जरनाम्नैव यः कुर्याद्भस्मधारणम् । स सर्वभयनिर्मुक्तः साक्षाच्छित्रमयो भवेत् वज्रपञ्जरेण भस्मधारणं कुर्यात् वस्त्रशक्तिपाशाङ्कुशगदात्रिशूलचन्द्रमुखपद्मानि द्वादशे ..
वज्रस्तम्भवदात्मानमवलम्ब्य स्थिरोऽस्म्यहम्
वाङ्गं पिङ्गनेत्रं कनकमयलसत्कुण्डलाक्रान्तगण्डं...
ध्यायन्तं रामचन्द्रं लवगपरिवृढं
सत्त्वसारं प्रसन्नम् चोली चामरोली च सहजोली त्रिधा मता वज्रोली मभ्यसेद्यस्तु स योगी सिद्धिभाजनम् वोऽसि वार्त्रघ्नः शर्म मे भव यत्पापं तन्निवारय
( तथा ) वटबीज सामान्यमेकमनेकान्स्वाव्यतिरिक्तान्वटान् सबीजानुत्पाद्य तत्र तत्र पूर्ण तिष्ठत्येवमेवैषा - माया स्वाव्यतिरिक्तानि पूर्णानि क्षेत्राणि
Jain Education International
उपनिषद्वाक्यमहाकोशः
पैङ्गलो. २/३
त्रि. बा. १४
यो. चू. ८७ ना. प. ६/३
यो. शि. १।११८ लांगूली. ३
महाना. ३१९ वनदु. १३७
वज्रपं. ६ वज्रपं. १
सूर्यता. ५/१
१. सो. २/५०
लागलो. २
१ यो. त. २७
१ यो. व. १२६
मारुणि. ३
वनी भृत्वा
दर्शयित्वा जीवेशावभासेन
करोति माया चाविद्या च स्वयमेव भवति वटबीजस्थमिव दत्तबीजस्थं सर्व जगत्
वडवाग्मिः शरीरस्थो हास्थिमध्ये प्रवर्तते वडवेतराभवदश्ववृष इतर: वत्सरशतं ब्रह्ममानेन ब्रह्मणः
परमायुः प्रमाणम् वत्सस्तु स्मृतयश्चास्य तत्सम्भूतं तु गोमयम् | आगाव इति मन्त्रेण धेनुं तत्राभिमन्त्रयेत् (मथ) वत्सं जातमाहुरतृणाद इति वत्सं पयसा पुनानाः वदन्ति बहुभेदेनवादिनोयोगभूमिका: वदन्ते चात्मनो भावं वेदान्तोपनिषद्विदः
For Private & Personal Use Only
५५७
नृसिंहो. ९/३
दत्तात्रे. १|१
यो. शि. ५/३०
बृह. १|४|४
त्रि.म.ना. ३३४
बृ. जा. ३।३ बृद्द. ११५/२ चित्यु. १४/२ महो. ५/२२
अमन. २।२४ अमन. २ २३
वदन्त्येव परं ब्रह्म बुद्धिमन्तस्तु सूरयः वदन् वाक् पश्यंश्चक्षुः शृण्वन् श्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव
बृह. ११४/७
वदन्वै वन्न वदति न हि वक्तुर्व
विपरिलोपो विद्यतेऽविनाशित्वात् बृह. ४/३/२६ वदिष्यन्ति ववाहिताः वदिष्याम्येवाहमिति वाग्द
भ.गी. २।३६
वदेदुन्मत्तवद्विद्वान् गोचर्यांनैगमश्चरेत् वधाय दत्तं तमद्द नामि
वनभारा अष्टादशजायन्ते पुरुषोत्तमात् वनस्पतयओषथ्यो लोमानिपरिचक्षते वनस्पतयः शान्तिर्विश्वेदेवाः
शान्ति... [ वा. सं. ३६।१७+ वनावनिविहारेण चित्तोपशमशोभिना । असङ्गसुखसौरूयेन कालं नयति नीतिमान् वनितादिषु वाक्कर्ममनोभिनिस्पृहः शुचिः वनी भूत्वा प्रव्रजेत्
बृद्द. ११५/२१ ना. प. ५/३७ चित्त्यु. १४४ सि. वि. २ गुझका. १७
प्रवर्ग्या. १७
मध्युप. २०
रामर. ४/२ जावालो. ४
www.jainelibrary.org